________________
२१६
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
२ महाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधर ... ... ... ... ... ... ३ ... ... ... ... दूरं तत्पदारविन्दप्रवृत्तया नखमणिरुचा मन्दाकि.
न्येव[ नि त्य... ... ... ... ४ ... ... [ दक्षिण्यमातन्वानस्य प्रबलधव ]लिन्ना यशसां वलयेन मण्डि
तककुभो ... ... ... ५ स्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचियझोशुकधृतः स्वयं ... ... ... ६ चण्डरिपुमण्डलं मण्डलाममिवावलम्बमानः शरदि प्रसभमाकृष्टशिलीमु ... ७ ... हणः पूर्वमेव विविधवर्णोज्वलेन श्रुतातिशयेनोद्भासितश्रवणः पु[ नः |
८ ... ... त्नकिरणमविच्छिन्नप्रदानसलिलनिवहावसेकविलसन्नक्शैवलाकुरमि
वाग्रपाणिमुद्वह . ९ वक्तविश्वम्भरः परममाहेश्वरः श्रीधृवसेनस्तस्याग्रजो परमहीपतिस्पर्शदोषनासे
नधियेव १० चिरतरचरितगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभसवशीकृतप्र[ णत
समस्त ... .... .... ११ ... ... मलयुगल:प्रोदामोदारदोईण्डदलितद्विषद्वर्गदर्पःप्रसपत्पटीय:प्रताप
प्लो [षिताशेषशत्रुव ]... ... १२ ... ... सुदर्शनचक्रः परिहृतबालक्रीडोनधxकृतद्विजातिरेकविक्रमप्रसाधितष
रित्री [ तलोनङ्गीकृतजल ]... ... ... .... ...म्यग्व्यवस्थापितवर्णाश्रमाचारःपूर्वैरप्यूर्वीपतिभिस्त्रिंष्णालवलब्धैर्यान्यपहृतानि [ देवब्रह्मदेयानि ]... ... ... तोछूितोत्कृष्टधवलधर्मध्वजप्र [काशितनिजवशो ]... .... "... ... ..... ... ङ्कलनानुमोदनाभ्यां परिमुदितत्रिभुवनाभिनन्दि
... ... ... नितमहोद्रङ्गादिदानव्यसनानुपजातसन्तोषोपा. तोदार कीर्ति' पंक्तिपरंपरादन्तु [ रितनिखिल ]... ... ... १६ ... ... ... ... ... मा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मन
xकुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रि [ कयेव कीर्त्या ]... १७ ... ... ... ... ... लेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधराभो
14.५४२वाया यशोशुक , वांया पजः ४ वांगी नाश ५ वांया स्तष्णा. पाय। कीर्तिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com