________________
खरग्रह २ जानां ताम्रपत्रो
१४ दनैकरसतयेवोद्वह खेदसुखरतिभ्यामनाया सितसत्वसंपत्ति प्रभाव संपद्वशी [ कृ]तनृपतिशत शिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनो१५ वृत्ति प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिकृयोपाय कृतनिखिलभुवनामोदगुण संहति प्रसभविघटितसकलकलि[विलसित]गतिन्नच१६ जनाभिरोहिभिरशेषैर्दोषैरनामृष्टत्युन्नतहृदयः प्रख्यातपौरुषास्त्र कौशलातिशयगण - तिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्राह प्रकाशितप्रवीरपुरुषप्रथम संख्याधिगम पर - १७ ममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पदानुध्यात [ : ] सकलविद्याधिगमविहितनिखिलविद्वज्जनमन [ : ]परितोषातिशय[ : ] सत्वसंपदा त्यागौदार्येण च विग - तानुसन्धानाशमहितारातिपक्षम
१८ नोरथाक्षभङ्गः सम्यगुपलक्षिनेकशास्त्रकला लोकचरितगह्वरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरणप्रत्य
१९ लोदग्रबाहुदण्डविध्वन्सित निखिलप्रतिपक्षदपदयः स्वधनु प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासन परममाहेश्वरः श्रीधरसेनः २० तस्यानुजस्तत्पादानुध्यात सच्चरितातिशयितसकलपूर्णरपतिरतिदुस्साधानामपि प्रसाघयिता विषयाणां
मूर्तिमानिव पुरुषकार परिवृद्धगुणानु
२१ रागनिर्भरचित्तवृत्तिभिमनुरिव स्वयमभ्युपपन्नः
प्रकृतिभिरधिगतकलाकलापः
कान्तिमाभिर्वृतिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्त२२ रालप्रध्वन्सितध्वान्तराशिस्ततो दिनस्सविता प्रकृतिभ्य परं प्रत्ययमर्थवन्तमतिवहुतिथप्रयोजनानुबन्धमागम [ परिपूर्णं ] विदधानः सन्धिविग्रह -,
२३ समासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारस्साधूनां राज्यशालातुरीयतन्त्रयोरुभयोर्निष्णातः प्रकृष्टविक्र [ मो ]
२४ [पि ]करुणामृदुहृदयः श्रुतवानप्यगर्वित कान्तोपि प्रशमी स्थिर सौहृदय्योपनि [ रसि ]ता दोषवतामुदयसमयस दुपज नितजनतानुराग
२९ परिपिहितभुवनसमस्थितप्रथितबाळादित्यद्वितीय [ नामा ] परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतः तत्पादकमल [ प्रणा ] मध
२६ रणिकषणजनितकिणलाञ्छन ललाटचन्द्रश -[ कल: ]शिशु [ भाव ए ] व श्रवणनिहित[ मौक्तिका ]लङ्कारविभ्रमामलश्रुतविशेष प्रदान [ स ]लि
२०७
१४ वां द्वहन्; संपत्ति: पं. १५ वृत्तिः; पायः संहतिः पं. १८ वां विध्वंसित; शासन: पं. २० वांथे। ध्यातः; सकलपूर्व्वनर; कार: पं. २१ वृत्तिभिर्म पं.२२ वा प्रध्वंसितः; प्रकृतिभ्यः; विदधानः पछी अर्धी पंडित छोडी हेवा भावी छे. पं. २४ व गर्वितः; समुपजनित पं. २६ वांया विशेषः
६५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com