SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ खरग्रह २ जानां ताम्रपत्रो १४ दनैकरसतयेवोद्वह खेदसुखरतिभ्यामनाया सितसत्वसंपत्ति प्रभाव संपद्वशी [ कृ]तनृपतिशत शिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसानालिङ्गितमनो१५ वृत्ति प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिकृयोपाय कृतनिखिलभुवनामोदगुण संहति प्रसभविघटितसकलकलि[विलसित]गतिन्नच१६ जनाभिरोहिभिरशेषैर्दोषैरनामृष्टत्युन्नतहृदयः प्रख्यातपौरुषास्त्र कौशलातिशयगण - तिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्राह प्रकाशितप्रवीरपुरुषप्रथम संख्याधिगम पर - १७ ममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पदानुध्यात [ : ] सकलविद्याधिगमविहितनिखिलविद्वज्जनमन [ : ]परितोषातिशय[ : ] सत्वसंपदा त्यागौदार्येण च विग - तानुसन्धानाशमहितारातिपक्षम १८ नोरथाक्षभङ्गः सम्यगुपलक्षिनेकशास्त्रकला लोकचरितगह्वरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरणप्रत्य १९ लोदग्रबाहुदण्डविध्वन्सित निखिलप्रतिपक्षदपदयः स्वधनु प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासन परममाहेश्वरः श्रीधरसेनः २० तस्यानुजस्तत्पादानुध्यात सच्चरितातिशयितसकलपूर्णरपतिरतिदुस्साधानामपि प्रसाघयिता विषयाणां मूर्तिमानिव पुरुषकार परिवृद्धगुणानु २१ रागनिर्भरचित्तवृत्तिभिमनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमाभिर्वृतिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्त२२ रालप्रध्वन्सितध्वान्तराशिस्ततो दिनस्सविता प्रकृतिभ्य परं प्रत्ययमर्थवन्तमतिवहुतिथप्रयोजनानुबन्धमागम [ परिपूर्णं ] विदधानः सन्धिविग्रह -, २३ समासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुणवृद्धिविधानजनितसंस्कारस्साधूनां राज्यशालातुरीयतन्त्रयोरुभयोर्निष्णातः प्रकृष्टविक्र [ मो ] २४ [पि ]करुणामृदुहृदयः श्रुतवानप्यगर्वित कान्तोपि प्रशमी स्थिर सौहृदय्योपनि [ रसि ]ता दोषवतामुदयसमयस दुपज नितजनतानुराग २९ परिपिहितभुवनसमस्थितप्रथितबाळादित्यद्वितीय [ नामा ] परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतः तत्पादकमल [ प्रणा ] मध २६ रणिकषणजनितकिणलाञ्छन ललाटचन्द्रश -[ कल: ]शिशु [ भाव ए ] व श्रवणनिहित[ मौक्तिका ]लङ्कारविभ्रमामलश्रुतविशेष प्रदान [ स ]लि २०७ १४ वां द्वहन्; संपत्ति: पं. १५ वृत्तिः; पायः संहतिः पं. १८ वां विध्वंसित; शासन: पं. २० वांथे। ध्यातः; सकलपूर्व्वनर; कार: पं. २१ वृत्तिभिर्म पं.२२ वा प्रध्वंसितः; प्रकृतिभ्यः; विदधानः पछी अर्धी पंडित छोडी हेवा भावी छे. पं. २४ व गर्वितः; समुपजनित पं. २६ वांया विशेषः ६५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy