SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २०६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरू पहेलुं १ ओं स्वस्ति विजयस्कन्धावारात् पूलेण्डकवासकात्प्रसभप्रणतमित्राणां मैत्रकाणामतुलबलसंपन्नम् [ ण्डलाभोगसंसक्तप्रहारशत ]लब्धप्रता २ पात्प्रतापापनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीच लावात्पराज्यश्रिय परममाहेश्वर श्रीभट्टार्कादन्यवच्छिन्नराजवँश [ ] ३ मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्गद्वितीय बाहुरेव समदपरगजघटास्फोटनप्रकाशितशत्व निकष स्तन्प्र ४ भावप्रणतारातिचूडारत्नप्रभासंसंक्तपादनखरश्मि संहति सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृद [ यरञ्जना ]न्वर्थ राजशब्दो रूपकान्तिस्थैर्य्यगाम्भी५ र्य्यबुद्धिसंपद्धि स्मर [ शशाङ्काद्विरा ]जोदषितृदशगुरुधनेशानतिशयानः शरणगताभयप्रदानपरतया तृणवदपास्ताशेष [ स्व ] कार्य्यफल प्रार्थनाधिकार्थप्रदा [ ना ]६ नन्दितविद्वत्सुहृत्प्रणयिहृदयः [ पादचारीव ] सकलभुवनमण्डलाभोगप्रमोद परममाहेश्वरः श्रीगुसेन स्तस्यसुतस्तत्पादनख मयूखसन्तानविसृतजाह्नवीज७. लौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्त्रोपजीव्यमानभपद्रूपलोभादिवाश्रित सरभसमाभिग।मिकैर्गुणैसहजशक्तिशिक्षाविशेषविस्मापि - ८ ताखिलधनुर्द्धर प्रथमनरपतिसमतिसृष्ट(नामनुपालयिताधर्म्मदायानामपाकर्त्ता प्रजोपघातकारिणामुपप्लवानां [ दर्शयिता ] श्रीसरस्वत्योरेकाधिवासस्य स ९ [ह]तारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवः श्री परममाहेश्वरः श्रीधरसेनस्तस्या सुतस्तत्पादानुद्ध्यात सकलजगदानन्दना१० त्यद्भुत गुणसमुदयस्थगितसमग्रदिङ्कडलः समरशतवि [ जय ] शोभासनाथमण्डलाग्रतिभासुरतरासपीठो वूढगुरु मनोरथमहाभारः सर्वविद्यापराप ११ रविभागाधिगाविमलमतिरपि सर्व्वत सुभाषितलवेनापि सुखोपपादनीयपरितोष समग्रलोकागाधगाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरम १२ कल्याणस्वभाव खिली भूतकृतकृयुनृपतिपथविशेोधनाधिगतोदग्रकीर्त्तिर्द्धम्र्म्मानुपरोधोज्वलतरीकृतार्त्यसुखरपदुपसेवानिरूढधर्मादित्य द्वितीयनामापरममाहेश्व१३ रः श्रीशीलादित्य तस्यानुजस्तत्पादानुद्ध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता सम[ भि ]लषणीयामपि राजलक्ष्मीं स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञासंपा - पं. १ पुलेण्डक ने पहले अलेण्डक पांथी शाय पं. २ वांयां श्रियः पं वांगे। सहतिः पं. ५ वांया संपद्भिः त्रिदश; फलः पं. १ व प्रमोदः पं. ७ संहता; पं. ८वां पार्थिवश्रीः; स्तस्य; ध्यातः पं. १० वीरांसपीठोव्यूढ, पं. सर्वतः; तोषः थं. १२ भावः; कृतयुग; घोज्ज्वल; सुखसंपद्. पं. १३ वांया शिलादित्यः Shree Sudharmaswami Gyanbhandar-Umara, Surat वांया सत्वनिकषस्त पं. ४ संपद्र गुणैः ५. ८ वा ११वा विभागाधिगमविः www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy