SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १९२ ध्रुवसेन ३ जानां ताम्रपत्रो ४६ देयाग्र[1] हारस्थित्या भुंजतः कृषतः कर्षयतः प्रतिदिशतो वा न कैश्चिद्ध्या सेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वश४७ जैरन्यैा स्वनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलमवगच्छ निरयमस्मदायोनुमन्तव्य- परिपालयितव्यश्चेत्यक्त४८ चै ॥ बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः [1] यस्य यस्य यदा भूमि स्तस्य तस्य तदा फलम् [1] यानीह दारिद्यभयानरेन्द्रर्द्धनानिधर्मायतनीकृ. ४९ तानि[1]निर्भुक्तमाल्यप्रतिमानि [ तानि ]को नाम साधु ४ पुनराददीत [1] षष्टिं वर्षसहस्राणि स्वगर्गे तिष्ठति भूमिदः [1] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् [ ॥ ] दूतकोत्र प्रमातृश्रीनागः ५० लिखितमिदं सन्धिविग्रहाधिकृतदिविरपतिश्रीस्कन्दभटपुत्रदिविरपतिश्रीमदनहि लेनेति ॥ सं ३०० ३० ४ माघ शु ६ स्वहस्तो मम ॥ १ पांया श्चत्युक्त. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy