________________
१९५
गुजरातना ऐतिहासिक लेख ४४ घाटनानि पूर्वतः साहमुहिजग्रामसीमा दक्षिणतो विश्वपलिग्रा मसीमा अपरतो
द्रोणकसत्कशमीकेदारक्षेत्रं ४५ उत्तरतो महेश्वरसत्कखग्गडिकेदारीक्षेत्रं तथा नगरकपथकान्तर्गतदुहुदुहुग्रामे
दक्षिणापरसीनिखेटक४६ मानेन व्रीहिद्विपीठकवापं कोटीलकक्षेत्रं यस्याघाटनानि पूर्वतः आटिरमणकेदार
संज्ञितं महत्तरगोलकसत्कक्षेत्रं ४७ सब्भीलकसत्कखण्डकेदारश्च दक्षिणतः जाइण्णपल्लिग्रामसीमा अपरतो गुड्डप
लिग्रामसिमा उत्तरतआरीलकेदारः शमी४८ केदारो वल्मीकद्वयञ्च तथा पूर्वसीग्नि दुहुदुहिकापद्रके भृष्टी यस्या आघाटनानि
पूर्वतः कपित्थोन्दन दक्षिणतो विशीण्णोज्ञित४९ केदारिक अपरतः कपित्थोन्दनी उत्तरतः ब्राह्मणवैरभटसत्कब्रह्मदेयक्षेत्रमतिक्रम्य
उन्दनीद्वयं एवं क्षेत्रद्वयं सभृष्टीकं ५. सोद्रनं सोपरिकर सभूतवातप्रत्यायं सधान्यहिरण्यादेयं सदशापराधं सोत्पद्यमान
विष्टिकं सर्वराजकीयानामहस्त५१ प्रक्षेपणीय पूर्वप्र[ त देवब्रह्मदेयब्राह्मणविशतिरहितं भूमिच्छिद्रन्यायेनाच.
न्द्राकार्णवक्षितिसरित्पर्बतसमकालीनं ५२ पुत्रवौत्रान्वयभोग्य उदकातिसम्र्गेण धम्मदायो निसृष्टः यतोस्योचितयाब्रह्मदय
स्थित्या भुञ्जतः कृषतः कर्षयतः प्रदिश५३ तो वा न कैश्चिद्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वशजैरन्या
अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यच्च भूमिदानफलम५४ वगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तञ्च ॥ बहुभिर्वसुधा भुक्ता
राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य ५५ तस्य तदा फलं ।। यानीह दारिद्यभयान्नरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुक्त
माल्यप्रतिमानि तानि को नाम साधुः पुनराददीत । ५६ [षष्टि ] वर्षसहस्राणि स्वगर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव
नरके वसेत् दूतकोत्र राजदुहितृभूवा ।। ५७ [लिखित ] मिदं सन्धिविग्रहाधीकृतदिविरपतिवत्रभट्टिपुत्रदिविरपतिश्रीस्कन्दभटे
नेति । सं २०० ३० द्वि. मार्गशिर शु २ स्वहस्तो ममपं. ४७ पायो सीमा ५. ४८ हाय विशीर्णसंज्ञित वायन डा शा. पं. ५२ पाये। पौत्रा धर्म. पं. ५५ वांया नरेन्द्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com