________________
२९ तत्पादानुध्यातः सच्चरितातिशयितसकलपूर्व्वनरपतिरतिदुस्साधानामपिप्रसाधयिता ३० विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिभिम्मनुरिव
धरसेन ४ थानां ताम्रपत्रो
पतरू बीजुं
स्वय
३१ मम्युपपन्नः प्रकृतिभिरधिगत कलाकलापः कान्तिमान्निर्वृतिहेतुरकलङ्क कुमुदनाथ
प्राज्यप्र
३२ तापस्थगितदिगन्तरालप्रध्वन्सितध्वान्तराशिस्ततोदितस्सविता प्रकृतिभ्यः परं प्रत्ययमर्त्यवन्तमति बहुतिथ
३३ प्रयोजनानुबद्धमागमपरपूर्णं विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानेनुरूपमादेशं ददद्गुण
३४ वृद्धिविधानजनितसंस्कारस्साधूनां राज्यसालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमेोपि करुणामृदु
३५ हृदयः श्रुतवानप्यगतिः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदय समयमुपजनित
परममाहेश्वरः
३६ जनतानुरागपरिपिहित भुवनसमर्थनप्रथितबालादित्यद्वितीयनामा
श्री ध्रुवसेनस्तस्य सुत
३७ तत्पादकमलप्रणामधरणिकषणजनितकिण लाञ्छन ललाटचन्द्रशकलः शिशुभाव एव
श्रवणनिहितमौक्तिका
३८ लङ्कारविभ्रमामलश्रुतविशेषः प्रदानसलिलक्षालिताग्रहस्तारविन्दः कन्याया इव मृदुकरग्रहणादमन्दीकृतानन्द -
३९ विधिर्व्वसुन्धरायाः कान्मुके धनुर्वेद इव सम्भाविताशेषलक्ष्यकलापः प्रणतसामन्तमण्डलोत्तमाब्भघृतचूडारत्नायमा
४० नशासनः परममाहेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेन * कुशली सर्व्वानेव समाज्ञाप
४१ यत्यस्तु वस्संविदितं यथा मया मातापित्रो पुण्याप्यायनाय उदुम्बरगह्वरविनिर्गतखेटकवास्तव्योदुम्बर गह्वरचातु
४२ र्व्वद्यसामान्यपराशरसगोत्रवाजसनेयि सब्रह्मचारिब्राह्मणभवीनागशर्मपुत्र ब्राह्मणादितिशर्मणे खेटका -
४३ हारे कोलम्बे वड्डस मालिकाग्रामपूर्वसनि खेटकेमानेन त्रौहिट्टिपिटुकद्वयवापं सभृष्टीकं क्षेत्रं यस्या
पं. 30 वां सुत पं. उप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१९३
भिम्र्म्मनु पं. 33 वां परिप; नुरूप पं. ३४ पांथे। शालातुरीय पं. ३६ वा समत्थित; कार्मुके; तमान. पं. ४२त्रिय पं. ४३ वां
खेटका
www.umaragyanbhandar.com