SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १८८ गुजरातना ऐतिहासिक लेख १६ निवास्यानर्तपुरचातुविद्यसामान्यशर्कराक्षिसगोत्रब चसब्रह्मचारीब्राह्मणकेशव मित्रपुत्रब्राह्मणनारायणा१७ मित्राय खेटकाहारे सिंहपल्लिकापथके देसुरक्षितिजग्रामः सोहङ्गः सोपरिफरः सभूतवातप्रत्यायः सधान्य१८ हिरण्यादेयः सदशापराधः सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेव१९ ब्रह्मदेयब्राह्मणविंशतिरहि [ त ]: भूमिच्छिभ्रन्यायेनाचन्द्रार्कीर्णवक्षितिसरित्पर्व तसमकालीनः पुत्रपौत्रा२० न्वयभोम्यः उदकातिसर्गेण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्मदेयाग्रहारस्थि त्या भुञ्जतः कृषतः कर्षयतः २१ प्रदिशतो वा न कैश्चिद्व्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्पस्मद्वशजैरन्या अनित्यान्यैश्वर्याण्यस्थिरं मा२२ नुष्यं सामान्यञ्च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्य श्चैत्युक्तञ्च२३ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्यभया२४ नरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ षष्टि वर्ष२५ सहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् दूतकोत्र राजदुहितृभूपा ॥ लिखितमि२६ द सन्धिविग्रहाधिकृतदिविरपतिचन्द्रभट्टिपुत्रदिविरपतिश्रीस्कन्दभटेनेति सं ३३० मार्गशिर श्रु ३ स्वहस्तो मम ॥ ५.१६ वाया शार्कराक्षि; नारायण, पं. १५ वायच्छिद्र. ५.२३ वाया फल. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy