________________
१८८
गुजरातना ऐतिहासिक लेख १६ निवास्यानर्तपुरचातुविद्यसामान्यशर्कराक्षिसगोत्रब चसब्रह्मचारीब्राह्मणकेशव
मित्रपुत्रब्राह्मणनारायणा१७ मित्राय खेटकाहारे सिंहपल्लिकापथके देसुरक्षितिजग्रामः सोहङ्गः सोपरिफरः
सभूतवातप्रत्यायः सधान्य१८ हिरण्यादेयः सदशापराधः सोत्पद्यमानविष्टिकः सर्वराजकीयानामहस्तप्रक्षेपणीयः
पूर्वप्रत्तदेव१९ ब्रह्मदेयब्राह्मणविंशतिरहि [ त ]: भूमिच्छिभ्रन्यायेनाचन्द्रार्कीर्णवक्षितिसरित्पर्व
तसमकालीनः पुत्रपौत्रा२० न्वयभोम्यः उदकातिसर्गेण धर्मदायो निसृष्टः यतोस्योचितया ब्रह्मदेयाग्रहारस्थि
त्या भुञ्जतः कृषतः कर्षयतः २१ प्रदिशतो वा न कैश्चिद्व्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्पस्मद्वशजैरन्या
अनित्यान्यैश्वर्याण्यस्थिरं मा२२ नुष्यं सामान्यञ्च भूमिदानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्य
श्चैत्युक्तञ्च२३ बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा
फलं ॥ यानीह दारिद्यभया२४ नरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधुः
पुनराददीत ॥ षष्टि वर्ष२५ सहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत्
दूतकोत्र राजदुहितृभूपा ॥ लिखितमि२६ द सन्धिविग्रहाधिकृतदिविरपतिचन्द्रभट्टिपुत्रदिविरपतिश्रीस्कन्दभटेनेति सं ३३०
मार्गशिर श्रु ३ स्वहस्तो मम ॥
५.१६ वाया शार्कराक्षि; नारायण, पं. १५ वायच्छिद्र. ५.२३ वाया फल.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com