SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २जानां नोगावानां तानपत्रो १७१ अक्षरान्तरे पत्रु पहेलं १ ओं स्वस्ति[ ॥ ]विजयस्कन्धावाराद्व[ न्दि ]तपल्लीवासकात्मसभप्रणतामित्राणां मैत्रकाणामतुलबलसम्पन्नमण्डलाभोग२ संसक्तप्रहारशतलब्धप्रतापात्प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौल भृतश्रेणी३ बलावाप्तराज्याश्रियःपरममाहेश्वरश्रीभटार्कादव्यवच्छिन्नराजवान्मातापितृचरणार विन्दप्रणति'४ प्रविधौताशेषकल्मषः शैशवात्प्रभृतिखड्गद्वितीयबाहुरेवसमदपरगजघट[T]स्फोटनप्र [का ]शि[ त]५ संत्वनिकषःतत्प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसङ्कतिः'सक[ ल ] स्मृतिप्रणी ६ तमार्गसम्यक्परिपालनप्रजाहृदयरञ्जनान्वर्थराजशब्दोरूपकान्तिस्थैर्यगाम्भीर्य्यबु द्धिसम्पद्भि[ : ]स्मरश७ शाङ्गाद्रिराजोदाधित्रदशगुरुधनेशानतिशयानःशरणागताभयप्रदानपरतया तृणवद. पास्ताशेषस्वकार्य८ फलप्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणायहृदयःपादचारीव सकलभुवनम ण्डला[ भो ]गप्रमोदः ९ परममाहेश्वरःश्रीगुहसेनस्तस्यसुतस्तत्पादनखमयूखसन्तानविसृतजाह्नवीनलोघप्रक्षा• लि[ ता ]शेष१० कल्मषःप्रणयिशतसहस्रोपजीव्यमानसम्पपलोभादिवाश्रितः सरभसमामिगामिकै. नर्गुणै[ : ] [ स ]हज- . ११ शक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरःप्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदा[ याना ]१२ मपाकर्ता प्रजोपघातकारिणामुपप्लवार्नी दर्शयिता श्रीसरखत्योरेकाधिवासस्य संड्तारातिपक्षल[क्ष्मी ]१३ परिमोगदक्षविक्रमो विक्रमोपसप्रप्तवि[ म ]लपायिवश्रीपरममाहेश्वरःश्रीधरसेन स्तस्य सुतस्तप्तादानु१४ ध्यातः सकलजगदानन्दनात्यभुतगुणसमुदयस्थगितसमपदिण्डलः सम[ र ] शतविजयशोभास૧ બે શાહી વાળી છાપ અને એક બિગ ઉપરથી ૨ ચિહ્નરૂપમાં ૩ પ્રતા સ્ત્રના 11 અને સ્ત્ર ની १ध्ये दी0 6५२ सरपष्ट यिन्छ. ४ वांय वंशा ५ वांया सत्त्व ६ पांया संहति ७ वांया जलौघ ८ पाये। प्लवानां वांया संहता 10 वांया संप्राप्त ११ वायो त्यद्भुत Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy