SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १५५ ध्रुवसेन२ जानां गोरसनां ताम्रपत्रो ४२ देयक्षैत्र एवमेतदुपरिलिखितषहण्डावस्थितं भूपादावर्तशतद्वयं सोद्रङ्गंसोपरिकरं सभूतवातप्रत्यायं संधान्यहिरण्यादेयं सदशापरा४३ धं सोत्पद्यमानविष्ठिकं सर्वराजकायानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेवब्रह्मदेयवर्ज भूमिच्छिद्रन येनाचन्द्रार्कार्णवक्षितिसारित्पर्वत४४ समकालीनं पुत्रपौत्रान्वंयभोग्यं उदकातिसग्र्गेण धर्मदायो निसृष्टः यतोनयोः उचितयो ब्रह्मदेयस्थित्या भुञ्जातः कृषतः कर्षयतोः । ४५ प्रदिशतोर्वा न कैश्चिद्वयासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वङसँजैरन्यै | अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यञ्च भूमि४६ दानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्वेत्युक्तं च ॥ बहुभि वसुधा भुक्त्ता राजभिस्सगरादिभिः[ ।* ]यस्य यस्य ४७ यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्रयभयान्नरेन्द्रर्द्धनानि धर्मायत. नीकृतानि । निर्भुक्तमाल्यप्रतिमानि तानि को नाम ४८ साधुः पुनराददित ॥ षष्ठं वर्षसहस्राणि स्वर्गे तिष्ठाति भूमिदः[ ।* ]आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ दूतकोत्र ।। ४९ सामन्तशीलादित्य : [।* ]लिखितमिदं सन्धिविग्रहाधिकृतदिविरर्पतिवत्रभ ट्टीनी । सं ३०० १० ३ श्रावण शु १० ४ [*] स्वहस्तो ममऽऽऽ १ पांया प्रत्यायं. २ पाया न्यायेना. ३ वांया यतोनया उचितथा. ४ वां भुलतः ५ वाया कर्षयतः है याषेधे ७ पाय वंश ८ वांया ददीत पाया षष्ठिं १० वांय तिष्ठति १२ मा यि १२ नथा. ૧૩ ૫ ઉપરનો રેકે રદ કરે ५२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy