SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ર गुजरातना ऐतिहासिक लेख १५ सर्व्वतस्सुभाषितलवेनापि सुखोपपादनीयपरितोषः सम [ A ] लोकागाधगाम्भीर्य्यहृदयोपि सुचरितातिशय १६ सुव्यक्तपरमकल्याणस्वभावः खिलिभूतकृ [ त ] युगनृपतिपथविशोषनाधिगतोदग्रकीर्त्तिर्द्धर्म्मानुपरोधो १७ ज्ज्वलतरिकृतार्थसुखसम्पदुपसेवानरूढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्री शीलादित्यस्तस्यानुजः १८ तत्पादानुध्यातः स्वयमुपेन्द्र गुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मी स्कन्धासक्तां पर १९ मभद्र इव धुर्य्यस्तदज्ञासम्पादनैकरसतयैवोद्वहन्खेदसुखरतिभ्यामनायासितसत्वसम्पत्तिः प्रभावसम्प २० द्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपी ठोपिपरावज्ञाभिमानरसानालिङ्गितमनोवृत्तिः प्रणतिमे २१ को परित्यज्य प्रख्या तपौरुषाभिमानैरप्यरातिभिरनासादितिप्रति [ क्रि ]योपायः कृतनिखिल भुवनामोदविमलगु २२ णसँहति प्रसभविघटित सकलक लिविलसितगतिन्नचजनाधिरोहिभिर शेषैर्दोषैरनामृष्टात्युन्न[ त ]हृदयः प्रख्यात - २३ पौरुषास्त्रकौशलातिशयगणतिथविपक्षक्षितिपति लक्ष्मीस्वयंग्रह प्रकाशितप्रवीरपुरुष प्रथम सख्याधिग २४ मः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुध्यातः सकलविद्याधिगमविहितनिखिलविद्वज्जन २५ मनः परितोषातिशयः सत्वसम्पदा त्यागौदार्येण च विगतानुसन्धानाशमाहितारातिपक्षमनो २६ [ र ]थाक्षभङ्गः सम्प[ गुप ] लक्षितानेकशास्त्रकलालो कचरितगहर विभागोपि परमभद्र [ क्रु ] र [ तिक्व ] - २७ [ त्रि ]मप्रश्रयविनयशोभाविभूषणः समरशतययपताकाहरण [ प्रत्य ]लोदप्रबाहु - ausa [ ध्वन्स ][ नि ]खि [ ल पं. १७ । निरूढ ने तस्यानुजस्तत्पादा. पं. १८ वा राज्यलक्ष्मी पं. १८ वां तदाज्ञा भने खेट. पं. २१ वा सादित. पं. २२ वा संहतिः पं २३ वा तिशयो भने संख्या - पं. २५ विगतानुसन्धानान TM અને ૬ ની વચ્ચે લાઇનઉપર એક મીંડું છે. આ દાનપત્ર કરતાં પ્રથમનાં દાનપત્ર બધાંની પ્રતિકૃતિઓમાં विगतानुसंधानाशमाद्दिताराति वांचेसुं छे. माथी मा वयिनमां संधानासमा ( शीसाहित्य उ मनुं दानपत्र ४. मे. वा. ५५८. २०७ ) संधानसमा ( शीसाहित्य ५ मा मने हानां द्वानपत्र ४ थे... १६ तथा ७५.७८) मे भुबन ३२५२ अवाम माग्यो त २६ वट-वांचा परमभवप्रकृतिरकृत्रिम. पं. २०४ यश यक्ष लूंसा गया छे. वांया समरशतजय मने विध्वंसित. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy