SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ वलभी दानपत्रनुं गोपनाथमांथी मळेलुं पहेलुं पतरूं अक्षरान्तर १ ओं स्वस्त वलभतः प्रसभप्रणतमित्राणा मत्रकाणामतुलबलसम्पन्नमण्डलाभाग ससक्त प्रहारशतलब्ध२ प्रतापात्प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावाप्सरा ज्यश्रियः परममाहे३ श्वरश्रीभादव्यवच्छिन्नराजवँशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खजद्विती४ यवाहुरेव समदपरगजघटास्फोटनप्रकाीशतसत्वनिकषः तत्प्रभावप्रणतारातिचूडारन प्रभाससंक्तपा५ दनख[ र ]श्मिसँहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरज__नान्वर्थराजशब्दो रूपकान्तिस्थैर्य्यगा६ [ म्भी ] यं बुद्धिसम्पद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृ७ णवदपास्ताशेषस्वकार्यफलप्रर्थनाधिकार्थप्रदानानन्दितवद्वत्सुहृत्प्रणयिहृदयः पा दचारीव सकलभु८ वन[ म ]ण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनख[म ] ___ युखसन्तानविस्तजाहवी९ जलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः __ सरभसमाभिगामिकै१० [र्गुणै ]स्सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टा नामनुपालयिता धर्मादाया११ नामपाकर्ता प्रजोपधातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरकाधिवासस्य सँह तारातिपक्षलक्ष्मीप१२ रिभोगदक्षविक्रमो विक्रमापसंप्रसविमलपार्थिवश्रीःपरममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातः १३ सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमग्रदिमण्डलः समरशतविजयशो भासनाथमण्डलाय. १४ यतिभासुरतरान्सपीठोदूढगुरुमनोरथमहाभारः सर्वविद्यापरावरविभागाधिगमविम लमतिरपि पं. १ पांच्या ओं स्वस्ति वलभीतः; मित्राणां मैत्र भने मण्डलाभोगसंसक्त-५.२ भानमा नुरागा ना सने मौलना औ सूसा गया.पं.वंशान् नोआ सा गया. ५.४ प्रकाशित ना आजाणे. पांया निकषस्तत्प्र. पं. ७वांच्या फलः प्रार्थना स विद्वत्. पं. ८ प्रमोदः नामोसा गये। छ. . ११ उपलवानां मनुश्वार या आजुछे; पांया रेकाधिवासस्य-4. १२ वांय। विकमोपसंप्राप्त. पं. १४ पाया गुतिभासुरतरास भासुरसरन्सा भासुरेतरान्स. ना न पाय छे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy