SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १३८ गुजरातना ऐतिहासिक लख पतरूं बीजुं २० [ श्रीशीलादित्यः कुशली सर्वानेवायुक्तकविनियुक्त ]कद्रा[ ङ्गिक ] ... बद्धयमानकान्स ... ... ... ... ... ... पुण्याप्यायनाय वशकटं स्वतलनिविष्टास्मत्कारितविहार ... पिण्डपातशयनासनग्लानप्रत्ययभिषज्यप्रतिस्काराय( ? ) स्नानगन्धदीपतैलपुष्पमाल्यवाद्यगीतनृत्याधुपयोगाय च विहा ... २५ ... ... सैरकपथकान्तर्गतव्याघ्रदिनानकं । तथा काल( ?) ... का(?)लण-मेतद्रामद्वयं सोद्रङ्गं सोपरिकरं सवातभूतप्रत्याय ... सदशापरा, सोत्पद्यमानविष्टि[ कं ]सद्धराजकीयानामहस्तप्रक्षेपणीयं ... ... ... भूमिच्छिद्रन्यायेनाचन्द्राकार्णवक्षितिसरित्पर्वतसमकालीनं विहारसङ्घ .... .... ... ... ... ... ... ... उपरिलिखितस्थित्या मुंजमानस्य न कैश्चिद्वयासेधे वर्तितव्यमागा मिभद्रनृपति३० मि ... [ अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफल__मवगच्छद्भिः ३१ ... स्मदायोनुमन्तव्यः परिपालयितव्यश्चेत्युक्तं च भगवता वेदव्यासेन व्यासेन ३२ ... भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य त ... ३३ ... यान्नरेन्द्रैर्द्धनानि धर्मायतनीकृतानि निर्भुक्तै माल्यप्रतिमानि तानि को नाम सा ... ... ३४ ... षष्ठिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः आच्छेत्ता चावमन्ता च ता ... ३५ दूतकोत्र श्रीखरग्रहः ॥ लिखितं सन्धिविग्रहाधिकृतदिविरपति ३६ ... ... ... हुल ७ स्वहस्तो ... ... ૧ આ નામ સં.૩૭૫ ના દાનપત્રમાં તેમ જ ધરસેન ૨ જાના દાનપત્રમાં આવે છે. ૨ આ કદાચ અક્ષસરક હેય ? ૩ મું ઉપરનું અનુસ્વાર ભૂલથી મુકાયું છે. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy