________________
१३७
शीलादित्व १ लानां ताम्रपत्रो
अक्षरान्तर पतरूं पहेलं
मौलभूतश्रेणी
...
...
...
... ...
२ ... ... मौलभृतश्रेणी ... ... वशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशे
हुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकषस्त...
संसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्प ... ... ...
... ... राजशब्दः रूपकान्तिस्थैर्यधैर्यगाम्भीर्य्यबुद्धिसम्पद्भिः स्मर___ शशाङ्काद्रि ... ... ... ७ शानतिशयानश्शरणागताभयप्रदानपरतया तृणवदपास्ताशेष ... ... ... ८ धिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवन ... ... ९ ... ... दः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूस्खस
न्तानवि ... ... ... .... ... ... ... क्षालिताशेषकरमषः प्रणयिशतसहस्रोपजीव्यमानसम्पपलोभादि ... ... ... ... ... ... ... भिगामिकैर्गणैस्सहजशक्तिशिक्षाविशेषविस्मापिताखिलबलधनुर्द्धर x प्रथम ... ... ... ... ... सृष्टानामनुपालयिता धर्मदायानामपाका प्रजोपघातकारिणामुप.
प्लवानां द ... ... १३ ... त्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमसंप्राप्त १४ ... ... श्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातस्सकलजगदानन्दना ... ... ...
स्थगितसमप्रदिङमण्डलस्समरशतविजयशोभासनाथमण्डलाप्रद्युतिभासुर ...
गुरुमनोरथमहाभारः सर्वविद्यापरावरविभागाधिगमविमलमतिरपि स ... १७ ... नापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाम्भीर्य्यहृदयोपि सुचरि ... १८ ... मकल्याणस्वभावः खिलिभूतकृतयुगनृपतिपथविशोध ...
... ... तार्थसुखसम्पदुपसेवानिरूढधर्मा[ दित्यद्वितीयनामा ]' ૧ આ અક્ષરે અટકળે મૂક્યાં છે.
----
-
--
.....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com