SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १२६ गुजरातमा ऐतिहासिक लेख अक्षरान्तर पतरूं पहलं १ [ ओं स्वस्ति वलभीतः प्र ] सभप्रणतामित्राणां मैत्रकाणामतुल बलसंपन्नमण्ड[ ला ] भोगसंसक्तप्रहारशतलब्धप्रताप. २ [ प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृत श्रेणीबलावाप्तराज्यश्रियः परममाहेश्वर ३ [ श्रीभटाकादव्यव ]च्छिन्नरराजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खङ्ग ४ [ द्वितीयचाहुररेव समद ]परगजघटा [ स्फो ] टनप्रकाशितसत्त्वनिकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभा ५ [ संसक्तपादनखरश्मि ] सङ्घतिस्सकलस्मृतिप्रणीत मार्गसम्यक्परिपालनंप्रजाहृदयरंजनान्वर्थराज ६ [ शब्दः रूपकान्तिस्थै ]धै गाम्भीर्य्यबुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदधि [ त्रिद ] शगुरुधनेशान - ७ ( तिशयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्य्य ( फ- ) ल ( * ) प्रार्थनाधिकार्थप्रदाना ८ ( नन्दितविद्वत्सुहृत्प्र ) णयिहृदयः सकलभुवनमण्डला (भोगप्र ) मोदः परममाहेश्वरः ९ ( श्रीगुहसेनस्तस्य सु ) तस्तत्पादन खमयूखसन्तान ( वि ) सृतजाह्नवी जलौघ ( प्रक्षालि ) ताशेषकल्मषः प्रणयि १० ( शतसहस्रोपजीव्यमा ) नसम्पद्रूप लाभादिवा ( श्रितः स ) रभसमाभिगा (मिकैर्गु ) गैस्सहजशक्तिशिक्षाविशे ११ ( षविस्मापिताखिलबलधनुर्द्धरः प्रथमनर ) पतिसमतिसृष्टानामनुपा ( ल ) यिताधर्मदायानामपा १२ ( कर्त्ती प्रजोपघातकारिणामुपप्लवानां दर्श )यिता श्रीसरस्वत्योरेकाधिवा ( स ) स्य संघतारातिपक्ष १३ ( लक्ष्मीपरिभोगदक्षविक्रमो विक्रमोप ) संप्राप्त विमल पार्थिव श्रीः परममाहे( श्वरः श्रीधर ) सेनस्त १४ ( स्य सुतस्तत्पादानुध्यातः सकलज )गदानन्दनात्यद्भुत गुणसमुदयस्थगि प्रद्युतिभासुरतरान्सपीठो दूढगुरु मनोरथम पिसर्व्वतस्सुभाषितलवेनापि सुखोपपा .... १५ योपि सुच १६ १७ १८ १९ ... .... Shree Sudharmaswami Gyanbhandar-Umara, Surat *** 670 ( श्रीशीळा दित्यः कुशली ) ... www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy