________________
१२६
गुजरातमा ऐतिहासिक लेख
अक्षरान्तर
पतरूं पहलं
१ [ ओं स्वस्ति वलभीतः प्र ] सभप्रणतामित्राणां मैत्रकाणामतुल बलसंपन्नमण्ड[ ला ] भोगसंसक्तप्रहारशतलब्धप्रताप.
२ [ प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृत श्रेणीबलावाप्तराज्यश्रियः परममाहेश्वर
३ [ श्रीभटाकादव्यव ]च्छिन्नरराजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खङ्ग
४ [ द्वितीयचाहुररेव समद ]परगजघटा [ स्फो ] टनप्रकाशितसत्त्वनिकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभा
५ [ संसक्तपादनखरश्मि ] सङ्घतिस्सकलस्मृतिप्रणीत मार्गसम्यक्परिपालनंप्रजाहृदयरंजनान्वर्थराज
६ [ शब्दः रूपकान्तिस्थै ]धै गाम्भीर्य्यबुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदधि [ त्रिद ] शगुरुधनेशान -
७ ( तिशयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्य्य ( फ- ) ल ( * ) प्रार्थनाधिकार्थप्रदाना
८ ( नन्दितविद्वत्सुहृत्प्र ) णयिहृदयः सकलभुवनमण्डला (भोगप्र ) मोदः परममाहेश्वरः ९ ( श्रीगुहसेनस्तस्य सु ) तस्तत्पादन खमयूखसन्तान ( वि ) सृतजाह्नवी जलौघ ( प्रक्षालि ) ताशेषकल्मषः प्रणयि
१० ( शतसहस्रोपजीव्यमा ) नसम्पद्रूप लाभादिवा ( श्रितः स ) रभसमाभिगा (मिकैर्गु ) गैस्सहजशक्तिशिक्षाविशे
११ ( षविस्मापिताखिलबलधनुर्द्धरः प्रथमनर ) पतिसमतिसृष्टानामनुपा ( ल ) यिताधर्मदायानामपा
१२ ( कर्त्ती प्रजोपघातकारिणामुपप्लवानां दर्श )यिता श्रीसरस्वत्योरेकाधिवा ( स ) स्य संघतारातिपक्ष
१३ ( लक्ष्मीपरिभोगदक्षविक्रमो विक्रमोप ) संप्राप्त विमल पार्थिव श्रीः परममाहे( श्वरः श्रीधर ) सेनस्त
१४ ( स्य सुतस्तत्पादानुध्यातः सकलज )गदानन्दनात्यद्भुत गुणसमुदयस्थगि प्रद्युतिभासुरतरान्सपीठो दूढगुरु मनोरथम पिसर्व्वतस्सुभाषितलवेनापि सुखोपपा ....
१५
योपि सुच
१६
१७
१८
१९
...
....
Shree Sudharmaswami Gyanbhandar-Umara, Surat
***
670
( श्रीशीळा दित्यः कुशली )
...
www.umaragyanbhandar.com