SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १२४ १ युक्तकद्रानि क़महत्तरचाटभटकुमारा मात्यादीनन्यांचं यथाभिसम्बद्ध्यमानकान्स २ त्यस्तुवस्संविदितं यथा मयाँ मतापित्रोः पुण्याप्यायनाय वंशकटप्रति ३ रितविहारनिवासिचतुर्द्दिगभ्यागतार्य्यभिक्षुसंघस्य चीवरपिण्डपातश ४ [ ग्लानप्र ]त्यय[ भै ]षज्यपरिष्कारार्त्य बुद्धानाञ्च भगवतां गन्धधूपपुष्पमास्य [] ११: ५ रस्य खण्डस्फु[ टि ]तप्रतिसंस्काराय कल्पिकारपाद मूलप्रजीवनाय चै ...... कपथके . ... ६ सोद्रङ्गस्सोपरिकरस्सवात भूतप्रत्यायस्सधान्यहिरण्यादेयस्सदशापराघस्सोत्पद्य[मान ]वि ७ [ ज ]कीयानामहस्तप्रक्षेपणीयः पूर्व्वप्रत्तदेवब्रह्मदेयवर्जितः भूमिच्छिद्रन्याये [ नाचन्द्रा ] ... गुजरातना ऐतिहासिक लेख .... ... .... ८ [ ति ]सरित्पर्व्वतसमकालीनः अव्यबच्छिन्नभो[[:* ] धर्म्मदायतया निसृष्टः यत 'उचितया देवब्र ९ स्थित्या भुज्यमनकः न जैरन्यैर्व्वा अ कैश्चित्परिपन्थनीयः आगामिभद्रनृपतिभिरप्यस्मद्वं १० [ अ ]वर्य्यायास्थिरं मानुष्यं सामान्यश्च भूमिदानफलमवगच्छद्भिरयमस्मद्दायो नुमन्तव्यः ... अक्षरान्तर ... ति । बहुभिर्व्वसुधा भुक्ता राजभिस्सगरा दिभिः यस्य यस्य यदा भूमिस्तस्य १३ १२ निह दारिद्र्यभयान्नरेन्द्रैर्द्धनानि धर्म्मायतनीकृतानि निर्भुक्तमाल्य प्रतिमा... धुxपुनराददीत ॥ पेप्टिं वर्षसहस्राणि स्वर्गे मोदेत भूमिदः आ नरके वसेत् ॥ दूतकश्चात्र भट्टादित्ययशाः । लिखितं सन्धि ११ सं २००८० ६ श्रावण व ७॥ ॥ स्व १४ Shree Sudharmaswami Gyanbhandar-Umara, Surat .... .... ... ... ... ११ नन्यांश्च २ व माता 3 पथस्तु नाम [ साथ ] हाय ? ४२ भुज्यमानकः ५ वषष्टिं www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy