________________
१.२
गुजरातना ऐतिहासिक लेख
मारान्तर
م
... शतलब्धप्र
س
२ ... ... ... ... ... लभृतमित्रश्रेणी ... ... ... ... ३ श्रीः [परममाहेश्वरः श्रीसेनापतिभटार्कः ] ... ... वित्रीक ...
... ... ... ... ... ... ... ... ४ ... ... ... ... ... ... ... [ श्रीसेनापतिधरसेनस्तस्या. ] ५ [ नुजस्तत्पाद प्रणामप्रशस्ततरविमलमौलिमणिर्मन्वादिप्रणीतविधि विधान
धर्मा धर्मराज इव] ६ विहित[ विनयव्यवस्था ]पद्धतिरखिलभुवनमण्डलाभोगैकस्वामिना परमस्वामिना
स्वयमुप[ हितराज्याभिषेको महा-] ७ विश्राणनावपूतराज्यश्रीः परममाहेश्वरी महाराजश्री[ द्रोणसिंहः ] सि[ म्ह इव
तस्या नु ८ नपरगजघटानीकानामेकविजयी शरणैषिणां शरणमवबोद्धा शास्त्रार्थतत्वानां क ... ९ नां यथाभिलषितकामफलोपभोगदः परमभागवतः श्रीमहाराजध्रुवसेनस्तस्यानु
[ जस्तचरणारविन्द-] १० प्रणतिप्रविधौताशेषकल्मषः सुविशुद्धस्व[ च* ]रितोदकक्षालिताशेषकलिकल[ः
प्रसभनिर्जितारातिपक्षप्रथित-] ११ महिमा परमा[ दित्यभक्तः श्री महाराजघर[ पडस्तस्य सु ]तः तत्पावसप
-वाप्त ... ... ... ... ... .. ... ... ... ... १२ भृति खवाद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभा ... १३ रत्नप्रभासंसक्तसव्यपादनखरश्मिसंहति' सकलस्मृतिप्रणीतमार्गसम्यक्परिपालन
प्रजा[ हृदयरञ्जना-] १४ दन्वय[ राजशब्दः रू ]पकान्तिस्थैर्यधर्म्यगाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशाहा
विराजोदपित्रिदशगुरुवनेशान१५ तिशयान[ : शरणा ]गताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्यफलमार्थना
घिकालपदानानन्दित१६ [विद्वत्सुह ]त्प्रणयिहृदयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहे
श्व[रः महाराज.] १७ [ श्रीगुहसेनः ] तस्य सुतस्तत्पादनखमयूखसन्तानविसतबाहवी जलौष
विक्षामिताशेषकस्मनः वाया हतिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com