________________
गुजरातना ऐतिहासिक लेख २७ हस्तप्रक्षेपणीयं भूमिच्छिद्रन्यायेन उन्नतनिवासी [ सि ] वाजसनेयी[ यि
कण्ववत्ससगोत्रब्राह्मणरुद्रभूतये बलिचरुवैश्व२८ देवामिहोत्रातिथि पञ्चमहायाज्ञिकानां क्रियाणां समुत्सर्पणार्थमाचन्द्रार्कार्णव
सरिरिक्षतिस्थितिसमकालीनं पुत्रपौ२९ त्रान्वयभाग्यं उदक सर्गेण निसृष्टं[1] यतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः
कृषतः कर्षयतः प्रदिशतो वा ३० न कैश्वित्प्रतिषेधे वर्तितव्यम् [1] ( आ ) गामिभद्रनृपतिभिश्चास्मद्वंशजैरनि
त्यान्यश्वर्याध्यस्थिरम् मानुष्यं सामान्यं च भूमि३१ दानफलमवगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्च[ । ] यश्चैनमाच्छि
द्यादाच्छिद्यमानं वानु३२ मोदेत स पञ्चभिर्महापातकै( : ) ॥ सोपपातकै[ : ] ॥ स ( सं )युक्तस्स्यादि
त्युक्तं च भगवता वेदव्यासेन व्यासेन ॥ (।) २३ षष्टिं' वर्षसहस्राणि स्वर्गे तिष्टति भूमिदः आच्छेत्ता चानुमन्ता च । तान्ये
व नरके वसेत् ॥ पूर्वदत्तं । ३४ .... .... द्विजातिभ्यो यत्नाद्रक्ष युधिष्ठिर ॥ (१)मही म् महिमतांश्रेष्ठ ॥
दानाच्छ्रेयोनुपालनम् ॥ बहुभिर्वसुधा भुक्ता । ३५ .... .... राजभिस्सगरादिभिः ॥ (।) यस्य यस्य यदा भूमिः तस्य तस्य
तदा फलमितिः ।। (॥) लिखितं स्[ आ ]न्धिविग्रहिक स्कन्दभटेन ॥ ३६ स्वहस्तो मम महाराजश्रीधरसेनस्य ॥ र्दू चिबिर[ : ] सं २००, ५०,
२, वैशाख ब १०, ५ [॥]
૧,૨, આ બંને જગ્યાએ વિસર્ગને બદલે વિરામચિહ્ન કરેલ છે. ૩ છંદ અનુષ્ય૫ કલેક ખા અને પછીના भन्ने समां. ४,५, मनमाय विरामयिनी ३२.वाया इति ७ भे। शासनम् ८ मटने दूतका
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com