________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तरं
पत
१ ॐ स्वस्ति वलभीतः प्रसभप्रणता मित्राणां मैत्रकाणामतुलबलस [ म् ]पन्नमण्डलाभोगसंसक्तसंप्रहारश तलब्धप्रतापः
२ प्रतापोपनतदानमानार्जवोपार्जितानुरागानुरक्तमौलभृत मित्रश्रेणी बलावाप्तराज्यश्रीःपरममाहेश्वरः श्रीसेनापति
३ भटार्क [ ॥ ] तस्य सुतस्तत्पादरजोरुणावनत पवित्रीकृतशिराः शिरोवनतशत्रुचुडामणिप्रभाविच्छुरितपादनखपङ्क्ति दीधितिर्ही
४ नानाथ कृपणजनेोपजीव्यमानविभवः परममाहेश्वरः श्रीसेनापतिधरसेनस्तस्यानुजस्तत्पादप्रणामप्रशस्ततरविमल
५ मणिर्मन्वादिप्रणीतविधिविधानधर्म्मा धर्मराज इव विहितविनयव्यस्थापद्धतिरखिलभुवनमण्डलाभोगैकस्वामिना परमस्वामिना
६ स्वयमुपहितराज्याभिषेकः महाविश्राणानावपूत राज्यश्रीः परममाहेश्वरो महाराजद्रोसिंहः सिंह इव [ ॥ ] तस्यानुजस्वभुज
७ बलापराक्रमेण परगजघटानीकानामेकविजयी शरणैषिणां शरणमवबोब्धौ शास्त्रार्थतत्त्वानां कल्पतरुवि सुहृत्प्र
८ णयिनां यथाभिलषित कामफलोपभोगदः परमभागवतः श्रीमहाराज ध्रुवसेनस्तस्यानुजस्तच्चरणारविंदप्रणितप्र
९ विधौताशेषकल्मषः सुविशुद्धभ्य [स्व ] चरितोदकप्रक्षालितसकलकलिकलङ्कः प्रसभनिर्जितारा तिपक्ष प्रथितमहिमा
श्रीमहाराजधरपट्टस्तस्यात्मजस्तत्पाद सपर्य्यावाप्तपुण्योदय [:]
शैशवात्प्रभृतिखड्ग द्वितयबाहुरे
११ व समदपरगजघटास्फोटनप्रकाशितसत् [त् ]वनिकषः तत्प्रभावप्रणतारात चूडा रत्नप्रभासंसक्तसख्य व्य ]पा
१२ दनखरश्मिसंहति[ : ] सकल स्मृतिप्रणीतमार्गसम्यक् परिपालनप्रजाहृदयरञ्जनादन्वर्थराजशब्दो रूपकान्तिस्थैर्य
१० परमादित्यभक्तः
१३ गाम्मीर्य बुद्धिसम्पद्भिः स्मरशशांकाद्रि [ द्वि ] राजोदधित्रिदशगुरुधने [शा ]नतिशयाना[ नो ] भयप्रदानपरतया तृणव
૧ મૂળ પતરા ઉપરયા ૨ ૪. અ. વા. ૧૫ પા ૧૮૭ મે આપેલા આ જ મહારાજાનું ઝરતુ દાનપત્ર धारे सारे पाया - प्रशास्ततरविमलमौलिमणिर् 3 पांथे। अवबोद्धा ४ यत् भूसी वाये। હતા અને પાછળથી તેની જગ્યા કરતાં જરા ઉંચા ઉમેરવામાં આવેલ છે. ૫ व्यतिशयानः शरणागतअभयप्रदान भेभ पाए छे.
ઝરના દાનપત્રમાં મી
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com