________________
७३
धरसेन २ जानां ताम्रपत्रो २४ ग सोपरिकर सभूतवातप्रत्याय सधान्यहिरण्यदेय स्योत्पद्यमानविष्टीकै सद
शापरांध समस्तराजकीयानामहस्त २५ प्रक्षेपणीयः भूमिच्छिद्रन्यायेन बलिचस्वैश्वदेवामिहोत्रातिथिपञ्चमहायाज्ञिकानां
क्रयानां समुत्सर्पणार्थमाचर्का २६ र्णवसरिक्षितिस्थितिसमकालीनं पुत्रपौत्रान्वयभोग्यं'' उदकातिसर्गेण ब्रह्मदेयं
निस्रिष्टि" यतोस्योचितया ब्रह्मदेयस्थित्या — २७ जैतः क्रुषतः कर्षापयतः प्रदिषतः प्रदिशापयतो वा न कैश्चि प्रतिषेधे वर्तितव्य
मागाभिभद्रबिपतिभिश्चास्मद्वंशजैर २८ न्यद्वंशजैानित्यन्यैश्वर्यन्यस्थिरं" मानुष्यं सामान्यंञ्च भूमिदानफलमवगच्छद्भि
रयमस्मदायोनुमन्तव्य परिपालयितव्य २९ श्च [1] यश्चैनमाच्छिद्यदाच्छिद्यमानं वानुमोदेत स पञ्चभिर्माहापातकेः
सोपपातकैः संयुक्त स्यादित्युक्तंञ्च भगवता वेदव्यासेन व्यसे ३० ने' ॥ षष्टी वर्षसहस्राणि स्वगर्गे मोदति भूमिदः [1] आच्छेत्ताचामन्ताँ
च तान्येव नरके वसे ॥ पूर्वदत्तां द्विजातिभ्यो यहाँद्रक्ष युधिष्ठिरौं [ 1] महीं ३१ महिमतांश्रेष्ठ दानाच्छयेयोनुपालनं ॥ बहुभिर्वसुधाँभूक्ता राजैमि सगरा.
दिमि [1] यस्य यस्य यादी भूमितस्य तस्य तदा फलमिति= [॥ ] ३२ स्वहस्तो मम महाराजश्रीधरसेनस्य । लिखितं सन्धिविग्रहाधिकरणाधिक्रित
स्कन्दभटेन । दूं चिबिरः [। ] से २०० ५० २ वैशाख ब १५
१वाया सोद्रङ्ग २ वांया सोपरिकर ३ वांया सभुतवातप्रत्यायः ४ वांया सधान्यहिरण्यादेयः ५ वांय। सोत्पद्यमानविष्टीकः ६ वाया सदशापराधः ७ पाया क्रियाणां ८ पाया चन्द्रा ९ पांया सरित्क्षितिसमकालीनः १० पाय। पुत्रपौत्रान्वयभोग्यः ११ वांया ब्रह्मदेयः १२ वांया निस्रष्टः १३ वांया भुनतः कृषतः कर्षयतः प्रदिशतः प्रदेशयता १४ पांय कैश्चित् १५ वाया नृपतिभिश्चास्मद्वंशजैः १६ वाया अनित्यान्यैश्वर्याण्यस्थिरं १७वांया सामान्यश्च १८ पायो मस्मदायोनुमन्तव्यः १९ वाया छिद्यादा २० पाया महापातकैः २१ वांया संयुक्त २२ वांयाक्तञ्च २३ वांया व्यासेन २४ या षष्टिं २५ वाया चानुमन्ता २६ वांया वसेत २७ वाया यत्नाद्रक्ष २८ वाया युधिष्ठिर २९ वांया दानाच्छेयो ३० वांया भक्ता ३१ वांया राजभिः ३२ वय। सगरादिभिः ३३ वायो यदा ३४ वांया कृत ३५ वांया दूतक ३६ संवत ३७ वांया बहुलपक्ष
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com