________________
७२
गुजरातना ऐतिहासिक लेख
१२ रातिचू डारत्नप्रभासंसक्तसख्यपादनखरेष्मिसंहति सकलैस्त्रितिप्रणितमार्गसम्य
बुद्धि
१३
ग्परिपालनाप्रजाहृिर्देयरंजना
१३ देन्वर्थराजशब्दो रुपकान्तिस्थैर्य्यधैर्य्यगांभीर्य्य बँषिसंपद्भिः स्मारशशाङ्काद्रिराजोदधित्रिदशगुरुधनेशानतिशयानः श
१४ रणागताभयप्रदानपरतया 'त्रिणवदपास्ताशेषस्वकार्य्यफलं प्रार्थनाधिकार्थप्रजा( दा ) नानन्दितविद्वेच्छुहप्रणयिहृद
१५ यः पादचारिखे' सकलभूवनमण्डलाभोगप्रमोदः परममाहेश्वरी महाराजश्रीगुहसे तस्य सुते तत्पादनखमयू
१६ खसन्तानेंविस्रितजह्नवी जलौघविक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यभोगसर्पत् रुपलोभा
बीजुंपतरूं
१७ दिवाश्रितः सँरमाभिगामिकौर्गुणैः सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिस्रि"
१८ ष्टानामनुपालयिता दायानामपाकर्ता प्रजोपघातकरिणांमुपप्लवानों दरिशयित श्रीसरस्वत्योरेकाधिवासस्य सं
१९ हतारातिपक्षलक्षेिपैरिभोगदक्षविक्रमक्रमोपसंप्राप्तविमलपाथैिवं श्री परममाहेश्वराः
समन्तमहाराजश्रीधर
२० सेनः कुशली सर्व्वनेवायुक्त कविनियूक्तकेंद्राङ्गिकमहत्तरचाटभटध्रुवाघिकरणिकदाण्डपींषिकशौल्किकावलोकि
२१ प्रतिसार कचोर, धैरैणिकदशापराधिकराजस्था नियकुमार रामात्यादीन्यैन्यांश्च यथा सम्बध्यमानकां समाज्ञापयत्यस्तु वै
२२ संविदितं यथा मया मातापित्रो" पुण्याप्ययनायात्मनश्चैहिकामुष्मिक यथाभिलषितफलावाप्तये आनर्त्तपुरवास्तव्यकौश्र
२३ वससगोत्राय अथर्व्वणसंचारिणे ब्राह्मणरुद्रघोष पुत्ररुद्रगोपाय अम्बरेणुस्थलीप्रापीय इषिकानक ग्रामः सोद्र
१ वांथे। सन्य २ ते ३ रश्मिसंहतिः ४ थे। स्मृतिप्रणीत ५ हृदय ६ वां रूप ७ ८वां स्मर ९ थे। तृण १० फिल ११ विद्वत्सुहृत्प्रणयि १२ वां पादचारीब । भुवन १४ गुहसेन १५ वां सुत १६ । सन्तान १७ वांवित १८ व संपत् १९त्रयेा रूप २० पांया सरसमाभिगामिकैर्गुणैः २१ व सुष्टाना २२ २३ वांथे। कारिणामुपप्लवानां २४ वय दर्शयिता २५वांचे लक्ष्मी २६ । श्रीः २७ पांच माहेश्वरः २८ वा सामन्त विनियुक्तक ३० व पाशिक ३१ वांये चौरोद्धरणिक ३४ व मानकान् ३५ वः ३६ वां मातापित्रोः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२९ व ३२ व राजस्थानीय ३३ वांया दीनन्यांश्च थे। पुण्यान्यायनाय ३८ । ब्रह्मचारिणे
३७
www.umaragyanbhandar.com