SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ७२ गुजरातना ऐतिहासिक लेख १२ रातिचू डारत्नप्रभासंसक्तसख्यपादनखरेष्मिसंहति सकलैस्त्रितिप्रणितमार्गसम्य बुद्धि १३ ग्परिपालनाप्रजाहृिर्देयरंजना १३ देन्वर्थराजशब्दो रुपकान्तिस्थैर्य्यधैर्य्यगांभीर्य्य बँषिसंपद्भिः स्मारशशाङ्काद्रिराजोदधित्रिदशगुरुधनेशानतिशयानः श १४ रणागताभयप्रदानपरतया 'त्रिणवदपास्ताशेषस्वकार्य्यफलं प्रार्थनाधिकार्थप्रजा( दा ) नानन्दितविद्वेच्छुहप्रणयिहृद १५ यः पादचारिखे' सकलभूवनमण्डलाभोगप्रमोदः परममाहेश्वरी महाराजश्रीगुहसे तस्य सुते तत्पादनखमयू १६ खसन्तानेंविस्रितजह्नवी जलौघविक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यभोगसर्पत् रुपलोभा बीजुंपतरूं १७ दिवाश्रितः सँरमाभिगामिकौर्गुणैः सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिस्रि" १८ ष्टानामनुपालयिता दायानामपाकर्ता प्रजोपघातकरिणांमुपप्लवानों दरिशयित श्रीसरस्वत्योरेकाधिवासस्य सं १९ हतारातिपक्षलक्षेिपैरिभोगदक्षविक्रमक्रमोपसंप्राप्तविमलपाथैिवं श्री परममाहेश्वराः समन्तमहाराजश्रीधर २० सेनः कुशली सर्व्वनेवायुक्त कविनियूक्तकेंद्राङ्गिकमहत्तरचाटभटध्रुवाघिकरणिकदाण्डपींषिकशौल्किकावलोकि २१ प्रतिसार कचोर, धैरैणिकदशापराधिकराजस्था नियकुमार रामात्यादीन्यैन्यांश्च यथा सम्बध्यमानकां समाज्ञापयत्यस्तु वै २२ संविदितं यथा मया मातापित्रो" पुण्याप्ययनायात्मनश्चैहिकामुष्मिक यथाभिलषितफलावाप्तये आनर्त्तपुरवास्तव्यकौश्र २३ वससगोत्राय अथर्व्वणसंचारिणे ब्राह्मणरुद्रघोष पुत्ररुद्रगोपाय अम्बरेणुस्थलीप्रापीय इषिकानक ग्रामः सोद्र १ वांथे। सन्य २ ते ३ रश्मिसंहतिः ४ थे। स्मृतिप्रणीत ५ हृदय ६ वां रूप ७ ८वां स्मर ९ थे। तृण १० फिल ११ विद्वत्सुहृत्प्रणयि १२ वां पादचारीब । भुवन १४ गुहसेन १५ वां सुत १६ । सन्तान १७ वांवित १८ व संपत् १९त्रयेा रूप २० पांया सरसमाभिगामिकैर्गुणैः २१ व सुष्टाना २२ २३ वांथे। कारिणामुपप्लवानां २४ वय दर्शयिता २५वांचे लक्ष्मी २६ । श्रीः २७ पांच माहेश्वरः २८ वा सामन्त विनियुक्तक ३० व पाशिक ३१ वांये चौरोद्धरणिक ३४ व मानकान् ३५ वः ३६ वां मातापित्रोः Shree Sudharmaswami Gyanbhandar-Umara, Surat २९ व ३२ व राजस्थानीय ३३ वांया दीनन्यांश्च थे। पुण्यान्यायनाय ३८ । ब्रह्मचारिणे ३७ www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy