SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं बीजूं १ प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवन मण्डलाभोग २ प्रमोदः परमोपासकः महाराजश्रीगुहसेन कुशलीसानेवायुक्तकविनियुक्तक ... ... महत्तर* ॥ चाट३ भटभुवाधिकरणिकदाण्डपाशिकचोरोद्धरणिकानुत्पन्नादानसमुद्राहकशौकिकरा जस्थानीयकुमारानमात्यादिकान्यांश्च यथा ४ संवध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायना स्र्थमात्मनश्चैहिकामुष्मिकयथाभि५ लपितफलावाप्तये वटस्थलीकापायीयबहुमुलाग्रामे कुटुंबिश्यामणेरगोपकडेण्डवक__दासकास्त्रायस्सोद्रङ्ग सोपरि६ करास्सभुतवाप्रत्या यः सर्वधान्यहिरण्यादेया सोत्पद्यमानविष्टिकः राजस्थानीय शूराय प्रसादीकृत७ भटार्कविहारप्रत्यासन्नमिम्मापादकारिताभ्यन्तरिकाविहारे नानादिगभ्यागताष्टाद शनिकायाभ्यन्तरार्यभिक्षुसङ्घाय८ ग्रासाच्छादनशयनासनग्लानभैषज्यादिक्रियोत्सर्पर्णाथमाचन्द्रार्कार्णवसरिक्षिति स्थितिसमकालीनंभूमिच्छिद्रन्यायेन प्रति९ पादितं यतोस्य न कैश्चित्परिपन्थना कार्यागामिभद्रनृपतिभिश्चास्मुद्वंशजैरनित्या___ न्यैश्वर्याण्यस्थिरंमानुष्यं सामान्य च १० भुमिदायफलमवमच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्च यश्चैनमाच्छि न्यादाच्छिद्यमानंवानुमोदेत स पञ्चभि११ महापातकैरसोपपातकैस्संयुक्तस्सयादपि च । बहुभिर्वसुधा भुक्ता राजभिस्स गरादिभिः यस्ययस्य यदा १२ भूमिः तस्यतस्य तदा फलम् ।। यानीह दारिद्यभयान्नरेन्द्रर्द्धनानिधर्मायतनीकृतानी निर्माल्यवान्त१३ प्रतिमानि तानि को नाम साधु: पुनराददीत ॥ लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तोसि ... ... ... १४ ... ... पक्षंन्येव च पुण्यान्यभिवाद्धा यथा न कर्शनीयो झुपकारिपक्ष इति १५ स्वमुखाज्ञा ॥ लिखितं सन्धिविग्रहाधिकरणाधिकृतस्कन्दभटेनेति सं आश्वयुजबदि २५.२ महत्तर २५ष्ट १. ५. ५ वटस्थ संशयवाणुछ. . ५ वांया करस्स; देयः पं. ७ भट्टार्क सं२५ વાળું છે. ૫. ૧૪ છેલ્લા પાંચ શબ્દો સિવાય બધું અસ્પષ્ટ અને શંકાસ્પદ છે. - - --- Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy