________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं बीजूं १ प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवन
मण्डलाभोग २ प्रमोदः परमोपासकः महाराजश्रीगुहसेन कुशलीसानेवायुक्तकविनियुक्तक ...
... महत्तर* ॥ चाट३ भटभुवाधिकरणिकदाण्डपाशिकचोरोद्धरणिकानुत्पन्नादानसमुद्राहकशौकिकरा
जस्थानीयकुमारानमात्यादिकान्यांश्च यथा ४ संवध्यमानकान्समाज्ञापयत्यस्तु वस्संविदितं यथा मया मातापित्रोः पुण्याप्यायना
स्र्थमात्मनश्चैहिकामुष्मिकयथाभि५ लपितफलावाप्तये वटस्थलीकापायीयबहुमुलाग्रामे कुटुंबिश्यामणेरगोपकडेण्डवक__दासकास्त्रायस्सोद्रङ्ग सोपरि६ करास्सभुतवाप्रत्या यः सर्वधान्यहिरण्यादेया सोत्पद्यमानविष्टिकः राजस्थानीय
शूराय प्रसादीकृत७ भटार्कविहारप्रत्यासन्नमिम्मापादकारिताभ्यन्तरिकाविहारे नानादिगभ्यागताष्टाद
शनिकायाभ्यन्तरार्यभिक्षुसङ्घाय८ ग्रासाच्छादनशयनासनग्लानभैषज्यादिक्रियोत्सर्पर्णाथमाचन्द्रार्कार्णवसरिक्षिति
स्थितिसमकालीनंभूमिच्छिद्रन्यायेन प्रति९ पादितं यतोस्य न कैश्चित्परिपन्थना कार्यागामिभद्रनृपतिभिश्चास्मुद्वंशजैरनित्या___ न्यैश्वर्याण्यस्थिरंमानुष्यं सामान्य च १० भुमिदायफलमवमच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्च यश्चैनमाच्छि
न्यादाच्छिद्यमानंवानुमोदेत स पञ्चभि११ महापातकैरसोपपातकैस्संयुक्तस्सयादपि च । बहुभिर्वसुधा भुक्ता राजभिस्स
गरादिभिः यस्ययस्य यदा १२ भूमिः तस्यतस्य तदा फलम् ।। यानीह दारिद्यभयान्नरेन्द्रर्द्धनानिधर्मायतनीकृतानी
निर्माल्यवान्त१३ प्रतिमानि तानि को नाम साधु: पुनराददीत ॥ लक्ष्मीनिकेतं यदपाश्रयेण
प्राप्तोसि ... ... ... १४ ... ... पक्षंन्येव च पुण्यान्यभिवाद्धा यथा न कर्शनीयो झुपकारिपक्ष इति १५ स्वमुखाज्ञा ॥ लिखितं सन्धिविग्रहाधिकरणाधिकृतस्कन्दभटेनेति सं आश्वयुजबदि
२५.२ महत्तर २५ष्ट १. ५. ५ वटस्थ संशयवाणुछ. . ५ वांया करस्स; देयः पं. ७ भट्टार्क सं२५ વાળું છે. ૫. ૧૪ છેલ્લા પાંચ શબ્દો સિવાય બધું અસ્પષ્ટ અને શંકાસ્પદ છે.
-
-
---
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com