SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ३ ... ... प्रत्याय स्सर्वहिरण्यादयः सदशापराधः [सह ... ... र... श्व ... ४ ... ... चरोवतेंषु चतुर्षु [ मा ]तापित्रो - पुण्याप्यायननिमित्तमात्मनश्चैहिका मुष्मिकफलावा तिये]... ... ... ... ... ... ... ... ... ... ... ... ... ५ ... ... तस्य गन्धपुष्पधूपदीपतैलादिक्रियोत्सर्पणार्थ सद्धर्मस्य पुस्तकोपक्र... ६ .....नादेशसमत्वागताष्टादशनिकाय( । भ्यन्तरा )य॑भिक्षु ( संघ ) स्य चीवि रपिण्डपा (त) .. ... ... ... ... ... ... ... ७ ....भ जायविहारस्य च खण्डस्फुटितविशीर्णप्रतिसंस्कारणार्थमाचन्द्राणिवक्षि (तिस्थिति )८ ( सरि पर्वतसमकालीनः भूमिच्छिद्रन्यायेन सोदकेन कमण्डलुना विसृष्टः यतोस्योचित... ... ... ... ... ..... ९ ...... परिपन्थना वा कार्यागामिनृपतिभिश्चानित्यान्यैश्वर्य्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफल ( लम) १० ( वगच्छ )द्भिरयमस्मदायोनुमन्तव्य पाललितव्य श्च यश्चाच्छिन्द्यादाच्छिद्य मानं वानुमोदेत स ( पञ्चभि ) ११ (महा) पातकैस्सोपपातकैस्संयुक्तस्स्यादपि चात्र श्लोका भवन्ति यानीह दारि द्रभयानरेन्द्र(नानि १२ (धर्माय ) तनीकृतानि निर्माल्यवान्तपतिमानि तानि को नाम साधु पुन राददीत विन्ध्या (टवीष्व )१३ ( तोयासु ) श्रुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते पूर्वदाय हरन्ति ये ॥ स्वद(तां परदत्तां) १४ (योहरे ) त वसुन्धरां गवां शतसहस्रस्य हन्तु प्राप्नोति किल्विषमिति ॥ दूतको [त्र ... ... ... ... ... ... ... ... ... १५ ... ... ... ... ... ... पुत्रविष्णुसिंहेनेति ॥' १६ ( स्वहस्तो मम श्रीमहाराजगुहसेनम्य ॥ सं २४० श्रावण शु ... ... ... ५.५ तस्य संशाणु छे. मात्र 'र' २५ष्ट छे. ५. ६ नानादेश ५६ है; या समभ्यागत. ५.७ भवजाय भरपष्ट. ५.१५ विष्णु २५ष्ट छे. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy