SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ गुहसेननां ताम्रपत्री ५३ अक्षरान्तर पतरूं पहेलु १ ओं प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसंपन्नमण्डलाभोगसंसक्तसंप्रहारशत२ लब्धप्रतापः प्रतापोपनतदानमानार्जवोपजितानुरागानुरक्तमौलभृतमित्रश्रेणी३ बल[1]वाप्तराज्यश्रीः परममाहेश्वरः श्रीसेनापतिभटार्कस्तस्य सुतस्तत्पादर जोरुणावत४ पवित्रीकृतशिराश्शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपंक्तिदिधिति: नानाथकृप५ णजनोपजीव्यमानविभवः परममहेश्वरः श्रीसेनापतिधरसेनस्तस्यानुजस्तत्प[1], ६ दाभिप्रणामप्रशस्तत्तरविमलमोलिमणिर्मण्वादिप्रणीतविधिविधानधर्मा धर्मराज७ इव विहितविनयव्यवस्थापद्धतिरखिलभुवनमंण्डलाभोगैकस्वामिना परमस्वामिना ८ स्वयमुपहितरज्याभिषकः परममाहेश्वरः श्रीमहाराजद्रोणसिंहस्सिह इव तस्या९ नुजस्वभुजबलपराक्रमेण परगजघटानीकानामेकविजयी शरणेषिणाम१० शरणमवबोद्धा शास्त्रार्थतत्वानां कल्पतरुरिवसुहृत्प्रणयिनां यथाभिलषितका११ मफलोपभोगदः परमभट्टारकपादानुध्यातः परमभागवतः श्रीमहाराजध्रुवसेन१२ स्तत्पादाभिप्रणामप्रभावप्रक्षालिताशेषकृष्णः कृष्ण इव निरस्तारातिसनासंगरः १३ सागर इव विश्रुद्धाद्रणमहार्हरत्नपूर्णः पूर्णचन्द्र इव सर्वजनतादर्शनाभिरामः १४ परममाहेश्वरः श्रीमहाराजगुहसेन कुशली सर्वानेव ... ... ... ... ... ... १५ ... ... ... ... ... ... ... ... ... ... ... ... ... ... राजस्थानीयामात्यायुक्तकविनियुक्तकद्राङ्गिकचाटभट __ पतरूं बीजूं १ ... ... ... ... [ दी [ नन्यांश्च ] यथा[संबध्यमान... ... ... ... २ ... ... [ वलभी ]पुरे पूज्य दुड्डाकारितवि [ हार ]स्य ... क ... ... " ५.१ या सक्षरे अस्प छ. ५.२ वांया वोपार्जिता. ५.३ वाय। णावनत. ५.४ वांया दीधितिः ५.५ वांया माहेश्वरः ५. ६वाया प्रशस्ततर; मौलि; मन्वादि. ५.७ मण्डल ५२नु अनुस्वार 6 नांपा. ५. ८ वांया राज्याभिषेकः, स्सिह. ५. ९ वांये। नुजः; शरणैषिणां. ५. १२ वांय। सेना. ५. १३ विशुद्धादण ચોકકસ રીતે અશુદ્ધ છે. ૫, ૨ ટુ અસ્પષ્ટ છે છતાં બી જ સમાન લેખેને અંગે સંશય વગરને છે. ५.४ चरोवर्तेषु वतुषु सस्पष्ट छ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy