________________
गुजरातना ऐतिहासिक लेख १८ सनमचारिणे यदेतत् (पू) प्रभुक्तभुज्यमानकं तन्मपा ( या )पि मातापित्रोः
पुण्याप्यायन (ना) य १९ आत्मनश्चैहिकादे ( मु ) मिकयथाभिलषितफलावाप्तिनिमित्तं पूर्खाचार
स्थित्यानुज्ञातम् २० प ( य ) तोस्य पूर्वभुक्तिमर्यादया भुंजता ( तः ) कृषत (:)' कर्षयतः
प्रदिशतो वा न केनवि (चि ) स्वल्पाप्या२१ ब (1) धा विचारणा वा ( न ) कार्यास्मद्वंशजैरात (गा ) मिभद्रनृपति
भिश्चै वित्यान्यैश्वान्येस्थिरमोनुर्य्य २२ ता ( सा ) म ( मा ) न्यं च भूमिदानफलमवगच्छद्भिरिय मस्मदनुमतिरनुम
न्तव्या ( व्या ) पि चात्र व्यासगीतः'
२३ श्लोकाभवन्ति ( ॥ * ) बहुभिर्वसुधा भुक्ता राजभि ( : * ) सगरादिभिः'
(। * ) यस्य यस्य यदा भूमिस्तस्य तस्य तदा २४ फलं (॥ *) षष्टिवर्षसहस्राणि स्वगर्गे मोदति भमिद् ( अ ) : (। * )
आच्छे (त् * ) ता (च् ) चानुमन्त (न्ता ) चा ( च ) नान्ये ( तान्ये )
व नरके वे (व) सेत् (॥ * ) २५ विछया ( विन्ध्या ) टवीष्वतोयासु शुस्क ( शुष्क ) कोटरवासिहन ( : )
( वासिनः ) (। * ) कृष्णाहा ( ह ) यो हि जायन्ते भु (भू ) मिद
(दा) यं हरन्ति ये ॥ २६ स्वहस्तो मम महासामन्तमहाराजध्रुवसेनस्य ( ॥ + ) दुतको रुद्रधरः ( ॥ *)
लिखितं किकक (किककेन ) २७ सं २०० १० आ [ ] (आश्व ) युज ज (ब )
तरनारे विसर्गन से ४i मीनु
र छ. २ वांया चानित्यान्यैश्वर्यान्यस्थिरं मानुष्यं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com