________________
ध्रुवसेन १ लानां पालिताणानां पतरांओ
अक्षरान्तर
पतरू पहेलुं
१ ॐ स्वस्ति ( ॥ X ) वलभीतः प्रसभप्रणतामित्राणा (
मतुलबलसपत्नम
EM
) मैत्रकाना (णा )
२ ण्डलाभोगसंसक्तस
- * ) प्रहारशतलब्धप्रतापः प्रतापोपनतदानम (मा) नार्ज
३ वोपार्जितानुरागोनुरक्तमौलभृत मित्रश्रेणी बलावाप्तराजश्रीः परममा४ हेश्वरस्सेनापति श्रीभटक्कस्तस्य सुतस्तच्चरणरजोरुणावनतपवित्रीकृत५ शिराः शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपंक्तिदीधितिर्दीनाना६ थजनोपजीव्यमानविभवः परममाहेश्वरस्सेनापतिधर सेनस्तस्यानुज
७ स्तत्पादाभिप्रणामप्रशस्तविमलमौलिमणिर्म्मन्वादिप्रणीतविधिविधान
८ धर्म्मा धर्मराज इव विहितविनयव्यवस्थ ( 1 ) पद्धतिरखिलभुवनमण्डलाभोग
९ स्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेकमहाविश्राणनावपृतरा
१० ज ( श् ) रीः परममाहेश्वरो महाराजद्रोणसिहं ( सिंह ) स्सि ( ) ह इव तस्यानुजस्स्वभुजबले
११ न परगजघटानीका ( ना * ) मेकविजयी शरणे ( णै ) षिणां शरणमवबोद्धा शास्त्रार्त (थू ) त ( त् * ) त्वा
१२ नां कल्पतरुरिव सुहृ ( : ) त्प्रणयिनां यथाभिलषितफलोपभोगदः परम१३ भगवतः परमभट्टारकपादानुद्ध्यातो महासामन्त महाराज ध्रुवसेनः
१४ कुशली सर्व्वानेव स्वानायुक्तकविनियुक्तकचाटभटमहत्तरद्राज्ञिक क्षुषा१५ घिकरणिकदाण्डपाशिकादीनन्यांश्च यथासंबध्ध्यमानकाननुदर्श
बीजुं पत
१६ यत्यस्तु वो विदितं यथाकालकग्रामउत्तरस् ( 7 ) नि द्वादशपादा (र) परिसराव (वा) पि (पी)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१७ क्षेत्रपादाव ( र् ) चाश्च तृ (त्रि ) शत् तत्रैव वास्तव्यत्र (ब्रा) क्षणस्कन्दाय ओपस्वस्तिसगोत्राय वाजिसनेय
१ यिहरू छे २४६।५ राज्यश्री. —
३३
www.umaragyanbhandar.com