SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन १ लानां पालिताणानां पतरांओ अक्षरान्तर पतरू पहेलुं १ ॐ स्वस्ति ( ॥ X ) वलभीतः प्रसभप्रणतामित्राणा ( मतुलबलसपत्नम EM ) मैत्रकाना (णा ) २ ण्डलाभोगसंसक्तस - * ) प्रहारशतलब्धप्रतापः प्रतापोपनतदानम (मा) नार्ज ३ वोपार्जितानुरागोनुरक्तमौलभृत मित्रश्रेणी बलावाप्तराजश्रीः परममा४ हेश्वरस्सेनापति श्रीभटक्कस्तस्य सुतस्तच्चरणरजोरुणावनतपवित्रीकृत५ शिराः शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपंक्तिदीधितिर्दीनाना६ थजनोपजीव्यमानविभवः परममाहेश्वरस्सेनापतिधर सेनस्तस्यानुज ७ स्तत्पादाभिप्रणामप्रशस्तविमलमौलिमणिर्म्मन्वादिप्रणीतविधिविधान ८ धर्म्मा धर्मराज इव विहितविनयव्यवस्थ ( 1 ) पद्धतिरखिलभुवनमण्डलाभोग ९ स्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेकमहाविश्राणनावपृतरा १० ज ( श् ) रीः परममाहेश्वरो महाराजद्रोणसिहं ( सिंह ) स्सि ( ) ह इव तस्यानुजस्स्वभुजबले ११ न परगजघटानीका ( ना * ) मेकविजयी शरणे ( णै ) षिणां शरणमवबोद्धा शास्त्रार्त (थू ) त ( त् * ) त्वा १२ नां कल्पतरुरिव सुहृ ( : ) त्प्रणयिनां यथाभिलषितफलोपभोगदः परम१३ भगवतः परमभट्टारकपादानुद्ध्यातो महासामन्त महाराज ध्रुवसेनः १४ कुशली सर्व्वानेव स्वानायुक्तकविनियुक्तकचाटभटमहत्तरद्राज्ञिक क्षुषा१५ घिकरणिकदाण्डपाशिकादीनन्यांश्च यथासंबध्ध्यमानकाननुदर्श बीजुं पत १६ यत्यस्तु वो विदितं यथाकालकग्रामउत्तरस् ( 7 ) नि द्वादशपादा (र) परिसराव (वा) पि (पी) Shree Sudharmaswami Gyanbhandar-Umara, Surat १७ क्षेत्रपादाव ( र् ) चाश्च तृ (त्रि ) शत् तत्रैव वास्तव्यत्र (ब्रा) क्षणस्कन्दाय ओपस्वस्तिसगोत्राय वाजिसनेय १ यिहरू छे २४६।५ राज्यश्री. — ३३ www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy