________________
१३६
[ लाट वासुदेवपुर खल्ड णेभ्यस्माभि प्रदत्तः । सुविदित मस्तुवः । सर्वदाय तद्राम प्रतिवासिाभ सर्वदा देयं । न केनापि बाधा कतव्या । एषः ग्रामस्य सीमानः । पूर्वतः सिमल वा ग्रामः । दक्षिणतः शाकम्बरी नदी । पश्चिमतः बालार्धन ग्रामः ।
अस्मद्वंशजरै न्यैरपि भाषि भूपालैरमदूधर्मदायोऽयं पालनीयः । पालने महत्पुण्यं व्यवच्छेदे पंच पातकानि भवन्ति ।
वहुभि वसुधा भुक्ता राजभि सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ षष्ठि वर्ष सहस्राणि स्वर्गे तिष्ठति भूमिदः । अच्छेत्ता चानु मन्ता च तान्यव नका वसेत् ।।
जांबुकेश्वर वास्तव्य सोमदेव सूनुना हर्षेण नागरेण लिखित मिदं शासने नृप कृष्णदेव चादनात् दृत कोऽत्र महा सन्धि विग्रहिक वीरदेवः । आश्विन कृष्ण चतुशि संवत् विक्रम १९७७ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com