________________
चौलुक्य चन्द्रिका
१३८
मंगलपुर-वासंतपुर पति चौलुक्यराज
श्री कर्णदेव का
77MAG.
COTA
विक्रम संवत १२७७ का शासन पत्र । ॐ नमो भगवते श्रादि वाराह देवाय । श्रीमतां हिमांशु वंशोभूतानां मानध्यस गोत्राणां हारिति पुत्राणां सप्त मातृका परिवर्धिताना कार्तिकेय परिरक्षितानां विष्णु प्रसाद समासावित् वार ह लांच्छनेक्षन वशीकृत राति मण्डला चालुक्याना मान्वये स्वभूजोपार्जित साम्राट पदवी सह्याद्रिनाथ केलरी विक्रम महाराजाधिराज परमेश्वर परम महारक श्री विजयसिंहदेव तत्पादानुध्यात् तत्पुत्रो महाराजाधिराज परमेश्वर परम श्री धवलदेव तत्पादानुयात् तत्पुत्रोमहा सामन्त महाराजा श्री वासन्तदेव तत्पादानुध्यात् तत्पुत्रो सामन्तराज श्रीरामदेव स्तस्पानुध्यात् महाराजाधिरज परमेश्वर परम भट्टारक श्री वीरसिंहदेव रतत्पादानुध्यात् तत्पौत्री महाराजाधिराज श्री कर्णदेवः । ।
स्वपितामही पाण्माषिक श्राद्ध काले स्वपिता पार्वण श्राद्धकाले स्वजननी श्राद्ध काले जगद्गुरु भवानी पर्ति समभ्यर्च्य कुश जल हिरएय पूर्वकं परलोके तेषा मनर शान्ति कामनायाः जामदग्नेय सगोत्रे भ्यो पंच परवरेभ्यो वेद वेदाङ्ग पारंगतेभ्यो हरिकृष्ण-रामकृष्ण-सोमदन तेभ्यो बहुधान प्रतिवासिभ्यो ब्राह्मणेभ्य श्ववसिष्टस गोत्रेभ्यो यज्ञवक्त घेवदत्त कृष्णदत्तेभ्यो स कल शाम निष्णातेभ्यो देवसारिका प्रतिवासि भ्यो गौतम गोत्र त्रिपरवर शुक्लशाखाध्यायी कच्छावली प्रतिवासिभ्य एकादश ब्राह्मणेभ्यो विहारिका विषयान्तति कापूर ग्रामा सवृचारमः तृण गोचर हिरण्य भोग भाग सर्वदाय सहितं समान भागे नेभिप्राय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com