________________
चौहान पत्रिका वीम्मगावुवं केरेयुर तन्न केरेय केरेगोदन गेयलु भीमेश्वर देयरगे वित्त गलदे कम्मम १०० इन्तु भूमिदान मादीदरगे फल ॥
लोक ॥ घाबरण्ड भवेवभूमिः सामन्तो दयसादिता। तावत्युग सहस्राणि रुद्रलोके महीयते।
इम्त इ धर्मम प्रतिपालिसिद वरगे। श्लोक ॥ चतुरसागर पर्यनं पृथ्वी पर स्थ भूषिते ॥ यद्वेदार्थे द्विजेन्द्राणां राहु ग्रहसने दिवाकरे ॥
तस्य तत्फल माप्नोति शिवलोके महीयते । इन्त धम्म मलीदं महा पात्तकान अक्कु । अलिसाहिते श्लोक । भ्रमन्ति सुधिरं कालं क्षुत्पिपाशादि पिटीतः।
भाघोर नरकं यान्ति यावचन्द्रदिगकरं ॥ न विष विषमित्याहुः देव स्वविष मुच्यते ।
विष मेका केनं हन्ति देवस्वं पुत्र पौत्रकं ।। ३ शिला लेखकं वरदं श्रीमन्महा सामन्त मगीय चायत सन्धि विग्रही वम्मयान।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com