________________
चौलुक्य चंद्रिका चौलुक्यराज विजयराजके शासनपत्र
द्वितीय पत्र।
२२ वत्स सगोत्र गोपादित्याय पत्तिकाविशाखाया पत्तिका सूरायार्ध
पत्तिका मावि स्वाभिनेऽर्ध पत्तिका यक्षशर्मा २३ धपत्तिका तावस्लूिराय पत्तिका कार्कस्या पत्तिका तावाशर्मणेऽर्ष
पत्तिका शर्मा पस्तिका कुमाराया पत्तिका २४ मात्रीश्वरायाधं पतितका पाटलाया पतिका ॥ एतेभ्यः सभ्यः
बलिधरु वैश्वदेवाग्नि होत्रादि क्रियोपसर्पणार्थ आचंद्राकर्णिव क्षि २५ ति स्थिति समकालीनःघुन पौत्रान्वय भोग्या यतोमवंशजैरन्यैर्वा
गामिभूमिपतिभि स्सामान्य भूप्रदान फलेप्सुभिः नलवेणु कदालि २६ सारं संसार मुदधि जलवीचि चपलांश्च भोगान् प्रबल पवना
हताश्वत्थ पत्र संचलं च श्रियं कुसुमित शिरीष कुसुम सह २७ शायंच यौवनं माकल्य अयमस्मादायोऽनु मन्तव्यः पालयितव्य
श्व योऽवज्ञान तिमिर २८ पटलावृत्त मतिराच्छिद्याच्छिद्य २६ मान वानुमोदते स पंचमि महापातकै संयुक्तः स्यात् । उक्तं च
भगवता व्यासेन षष्ठि (वर्ष सहग्राणि स्वर्गे) । ३० वसति भूमि आच्छेत्ता चानुमन्ता च तान्येव नरके
वसेत । विन्ध्याटविस्वतो यासु शुष्क कोटर वासिनः। कृष्ण स १ पाहि जायन्ते भूमिदानापहारकाः बहुभि वसुधा (भुक्ता
राजभि स्सगरादिभि.) (यस्य यस्य यदा भूमिः )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com