________________
[चौलुक्य चंद्रिका युवराज शिलादित्यका मान-पत्र।
द्वितीय-पत्रक। १ विभास्ति समस्त दिगन्तरालयः प्रदत्त द्विजराज वर लावण्य सौ २ भाग्य संपन्न कामदेव सकल कलाप्रवीण पौरुषवान विद्याधर चक्र ३ वर्तीव श्रयाश्रय श्री शिलादित्य युवराजः नवसारिकामधिवसतः
नवसारि ४ का वास्तव्य काश्यप गोत्र गामीः पुत्र स्वामन्त स्वामी तस्य पुत्रा ५ य मातृ स्थविरः तस्यानुजन्म भ्राता किक्क स्वामिनः भागिकक
स्वामिने अध्वर्यु ब्रह्मचारि ६ थे ठहारिका विषयान्तर्गत कण्डवलाहार विषये प्रासही ग्राम
सोद्रकं सप रिकर उदकोत्सर्ग पूर्वम्मातापित्रोरात्मनश्च पुण्य यशोभि वृद्धये दत्तवान् ॥ ८ वाताहतदीप शिखा चंचला लक्ष्मीमनुस्मृत्य सर्वैरागामिभि प.
तिभि धर्मदायोऽ ६ नु मन्तव्यः । यहुभिर्वसुधा भुक्ता राजाभिः सगरादिभिः। यस्प
यस्य पदी भूमि १० स्तस्तस्य तस्य तदा फलं। माघ शुद्धत्रयोदश्यां लिखितमिदं सन्धि
विहिक श्री धनंजयेन ११ संवत्स शत चतुष्टय एक विंशत्यधिक ४२१ ओं।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com