________________
१४ ]
बुद्धवंसो
यथा रत्तिक्खये पत्ते सुरियस्सुग्गमनं धुवं । तथैव वुद्धसेट्ठानं वचनं धुवसस्सतं । वितथं..................॥११३।। यथा निक्खन्तसयनस्स सीहस्स नदनं धुवं तथेव वुद्धसेट्ठानं वचनं धुवसस्सतं वितथं.................. ॥११४॥ यथा आपन्नसत्तानं भारमोरोपनं ध्वं तथेव.................. । वितथं .................॥११५॥ हन्द बुद्धकरे धम्मे विचिनामि इतो चितो। उद्धं अधो दसदिसा यावता धम्मधातुया ॥११६।। विचिनन्तो तदा दक्खिं पठम दानपारमि। पुब्बके हि महेसीहि अनुचिण्णं महापथं ॥११७॥ इमं त्वाम् पठम ताव दळ्हंकत्वा समादिय ।। दानपारमितं गच्छ यदि बोधि पत्तुम् इच्छसि ॥११८॥ यथापि कुम्भो सम्पुण्णो यस्स कस्सचि अधोकतो। वमते वुदकं निस्सेसं न तत्थ परिरक्खति ।।११९।। तथेव याचके दिस्वा हीनमुक्कद्रमज्झिमे। ददाहि दानं निस्सेसं कुम्भो विय अधोकतो ॥१२०॥ न हेते एत्तका एव बुद्धधम्मा भविस्सरे । अशे पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१२॥ विचिनन्तो तदा दक्खिं दुतियं सोलपारमि । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१२२।। इमं त्वं दुतियं ताव दळ्हं कत्वा समादिया। सीलपारमितं गच्छ यदि बोधि पत्तुं इच्छसि ॥१२३॥ यथापि चमरी वाळं किसमिचि पटिविलग्गितं । उपेति मरणं तत्थ न विकोपेति वाळधि ॥१२४।। तथैव चतूसु भूमीसु सीलानि परिपूरिय।। परिरक्ख सब्बदा सीलं चमरी विय वाळधिं ॥१२५।। नहेते एत्तका एव वुद्धधम्मा भविस्सरे । अशे पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१२६॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com