________________
२
]
दीपङ्करो
[ १५
विचिनन्तो तदा दक्खिं ततियं नेक्खम्मपारमि । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१२७॥ इमं त्वां ततियं ताव दळहं कत्वा समादिय । नेक्खम्मपारमिं गच्छ यदि बोधि पत्तुं इच्छसि ॥१२८।। यथा अन्दुघरे पुरिसो चिरवुत्थो दुक्खड्डितो। न तत्थ रागं अभिजनेति मुत्ति येव गवसति ॥१२९।। तथैव त्वं सब्बभवे पस्स अन्दुघरे विय । नेक्खम्माभिमुखो होहि भवतो परिमुत्तिया ॥१३०।। न हेते एत्तका येव बुद्धधम्मा भविस्सरे । अने पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१३१।। विचिनन्तो तदा दक्खिं चतुत्थं पज्ञापारमि। पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१३२॥ इमं त्वं चतुत्थं ताव दळ्हं कत्वा समादिय । पञापारमितं गच्छ यदि वोधि पत्तुं इच्छसि ॥१३३॥ यथापि भिक्खु भिक्खन्तो हीनमुक्कट्ठमज्झिमे । कुलानि न विवज्जन्तो एवं लब्भति यापनं ॥१३४॥ तत्थेव त्वं सब्बकालं परिपुच्छं बुद्धं जनं । पज्ञापारमितं गन्त्वा सम्वोधि पापणिससि ॥१३५।। न हेते एत्तका येव बुद्धधम्मा भविस्सरे । अगे पि विचिनिस्सामि ये धम्मा बोधिपाचना ।।१३६॥ विचिनन्तो तदा दक्खिं पञ्चमं विरियपारमि । पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१३७।। इमं त्वं पञ्चमं ताव दळ्हं कत्वा समादिय । विरियपाहमितं गच्छ यदि बोधि पत्तुं इच्छसि ॥१३८॥ यथापि सीहो मिगराजा निसज्जट्ठानचंकमे । अलीनविरियो होति पग्गहीतमनो सदा ॥१३९॥ तथेव त्वं पि सब्वभवे परगण्हा विरियं दळ्हं । विरियपारमितं गन्त्वा सम्वोधि पापुणिस्ससि ॥१४०॥ न हेते एत्तका एव बुद्धधम्मा भविस्सरे। अने पि विचिनिस्सामि ये धम्मा बोधिपाचना ॥१४॥ विचनन्तो तदा दक्खिं छट्ठमं खान्तिपारमि। पुब्बकेहि महेसीहि आसेवितनिसेवितं ॥१४२।।
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com