________________
दीपङ्करो
[ १३
.
म
रोगा तदुपसम्मन्ति जिघच्छा च विनस्सति । तानि अज्ज पदिस्सन्ति धुवं बुद्धो भविस्ससि ॥९९॥ रागो तदा तनु होति दोसो मोहो विनस्सति । ते पज्ज विगता सब्बे धुवं बुद्धो भविस्ससि ॥१०॥ भयं तदा न भवति अज्ज पेतं पदिस्सति । तेन लिङगेन जानाम धुवं बुद्धो भविस्ससि ॥१०॥ रजो नुद्धंसति उद्धं अज्ज पेतं पदिस्सति ॥ तेन लिङगेन जानाम धुवं बुद्धो भविस्ससि ॥१०२।। अनिट्ठगन्धो पक्कमति दिब्बगन्धो पवायति । सो पज्ज वायति गन्धो धुवं बुद्धो भविस्ससि ॥१०३।। सब्बे देवा पदिस्सन्ति ठपयित्वा अरूपिनो। ते पज्ज सब्बे दिस्सन्ति धुवं बुद्धो भविस्सति ॥१०४॥ यावता निरया नाम सब्बे दिस्सन्ति तावदे । ते पज्ज सब्बे दिस्सन्ति धुवं बुद्धो भविस्ससि ॥१०५॥ कुड्डा कवाटा सेला च न होन्तावरणं तदा। आकासभूता ते पज्ज धुवं बुद्धो भविस्सति ॥१०६।। चुती च उपपत्ती च खणे तस्मि न विज्जति । तानि पज्ज पदिस्सन्ति धुवं बुद्धो भविस्सति ॥१०७।। दळ्हं परगण्ह विरियं मा निवत्ता अभिक्कम।। मयं पेतं विजानाम धुवं बुद्धो भविस्ससि ॥१०८।। बुद्धस्स वचनं सुत्वा दससहस्सी न चुभयं ।। तुहट्ठो पमोदितो एवं चिन्तेसहं तदा ॥१०९।। अदवेज्झवचना वुद्धा अमोघवचना जिना। वितथं नत्थि वुद्धानं धुवं बुद्धो भवामहं ॥११०॥ यथा खित्तं न लेड्डु धुवं पतति भूमियं । तथेव बुद्धसेट्ठानं वचनं धुवसस्सतं । वितथं नत्थि वुद्धानं धुवं बुद्धो भवामहं ॥१११॥ यथापि सब्बसत्तानं मरणं धुवसस्सतं । तथेव वुद्धसेट्टानं वचनं धुवसस्सतं ।। वितथं....... .........॥११२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com