________________
[ १२२ ] सविंशतिरानं मासं पंचाशतं दिनानीति अत्र चैते दोषाः छक्कायविराहणया,आवडणं विसमखाणकंटेसु॥ वुझणअभिहणरुक्खो, लसावणतेण उवचरए ॥१॥ अक्खुम्नेसु पहेसु, पुरवी उदगंधहोइदुविहंतु ॥ उल्लपयावणअगणि, इहरापण ओहरियकुंथुत्ति ॥२॥ तत स्तत्र प्रावृषि किमत आह एकस्माद् ग्रामा दवधिभूता दुत्तरग्रामाणा मनतिकलो ग्रामानुग्रामं तेन ग्रामपरम्परयेत्यर्थः अथवा एक ग्रामालघ. पश्चाद्ग्रामाभ्यां ग्रामोऽनुग्रामो गामोय अणुगामोय गामाणुगामं तत्र दूइज्जित्त एत्ति द्रोतुं विहर्तुमित्युत्सर्गों पधादमाह पंचेत्यादि तथैव नवर मिह प्रत्यथेत ग्रामाघालये निष्काशयेत् कश्चित् उदकौघेवा आगच्छति ततो नश्येदिति उक्तंच आवाहे दुम्भिख्खे, भएदओघंसिधामहंतंसि ॥ परिभवणं तालणवा, जया परोवाकरेज्जासित्ति ॥१॥ तथा वर्षासु वर्षाकाले वर्षोवृष्टिः वर्षावर्षावर्षासु वा आषासोऽवस्थानं वर्षावास स्तं स च जघन्यत आफार्तिक्या दिन सप्ततिप्रमाणो मध्यमवृत्याच चतुर्मासप्रमाण उत्कृष्टतः षण्मासमाम स्तदुक्तं इयसत्तरीजहन्ना, असिईनउई विसुत्तरसयंच ॥ जइवासमग्गसिर, दसरायातिनिउकोसा ॥१॥ [मासमित्यर्थः] .काऊणमासकप्प, तथेवठियाणतीत मग्गसिरे ॥ सालं वणाणछम्मा, सिओउ जिट्ठोगहोहोइत्ति ॥ २॥ पज्जोसवियाणति परीति सामस्त्येनो षितामां पर्युषणाकल्पेन नियमवद्वस्तु मारब्धानामित्यर्थः पर्युषणा कल्पश्च न्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादि संस्तारकादान मुच्चारादि मात्रकसंग्रहणं लोचकरणं शैक्षाप्रब्राजनं प्रागृहीतानां भस्मइगलकादीना परित्यजन मितरेनां ग्रहणं द्विगुणवर्षावग्रहो.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com