________________
[ ४४ ]
द्वापट्या तस्यैव युगदिन रात्रेर्भागा ह्रियते लब्धाहि एकोनत्रिंशदहोरात्राणि द्वात्रिंशत् द्वाषष्टिभागाः एवं युगंदिवसानामेवैषष्टियुगे कर्म्ममासा इत्येकषष्ट्या भाग हियते लब्धानि कर्म्म मासस्य त्रिंशत् दिनानि ३ तथा युगे षष्टि सूर्य्यमासा इति षष्ट्या युगदिनानां भाग हियते लब्धाः सूर्य्यमासदिवसास्त्रिंशदहोरात्रस्याद्धं च ४ तथा युगदिवसा एव अभिवर्द्धितमासा दिवसानयनाय त्रयोदशगुणाः क्रियन्ते जातानि त्रयोविंशतिसहस्राणि सप्तशतानि नवत्यधिकानि तेषां चतुश्चत्वारिंशते सप्तभि शतैर्भागो ह्रियते लब्धा एकत्रिंशदिवसा शेषावयवतिष्ठन्त षट्विंशत्यधिकानि सप्तशतानि चतुश्चत्वारिंशत्सप्तशतभागानां ततः उभयेषामप्यङ्कानां षड्भिरपवर्तना क्रियते जातामेकविंशशतं चतुर्विंशत्युत्तरशतभागानामिति उक्ताः पञ्चापि कालमासाः ॥ १ "
देखिये उपरके पाठ में श्रीतपगच्छके मुख्याचार्य्यजी श्रीक्षेमकीर्त्तिसूरिजी अपने (स्वयं) नक्षत्रमास १ चंद्रमास २ ऋतुमास ३ आदित्यमास ४ और अभिवर्द्धितमास ५ इन पांचमासोंकी व्याख्या करते पांचमा अभिवर्धित मासकी और अभिवति संवत्सरको विशेष व्याख्या खुलासे कर दिखाई हैं कि
अभिवर्द्धितनाम संवत्सर मुख्य तेरह चंद्रमासोंसें होता हैं एक चंद्रमासका प्रमाण गुनतीस दिन वत्रीस बासटीया भाग · अर्थात् २० दिन ३० घटीका और ५८ पल प्रमाणे होता हैं जिसकों तेरह चंद्रमासोंसें तेरह गुना करने से दिन- ३८३ । ४४ । ६२ भाग अर्थात् ३८३ दिन ४२ घटीका और ३४ पल प्रमाणे एक अभिवति संवत्सर होता हैं चंद्रमासकी व्यख्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com