________________
. [ ३७ ] क्रान्तेषु इत्यर्थः एतस्मिन्नवसरे युगाई युगाईप्रमाणे एकोधिको मासो भवति द्वितीयस्त्वधिकमासो द्वात्रिंशत्यधिके पर्वशते (पक्षशते) अतिक्रान्ते युगस्यान्त युगस्य पर्यवसाने भवति तेन युगमध्ये तृतीयसम्वत्सरे अधिकमासः पञ्चमे चेति द्वौ युग अभिवर्द्धितसम्वत्सरौ सम्प्रति युगे सर्वसंख्यया यावन्ति पर्वाणि भवन्ति तावन्ति निर्दिक्षः प्रतिवर्ष पर्वसंख्या माह ॥ तापढमस्सण मित्यादि ता इति तत्र युगे प्रथमस्य णमिति वाक्यालंकृतौ चान्द्रस्य सम्वत्सरस्य चतुर्विंशतिः पर्वाणि प्रजातानिद्वादशमासात्मको हि चांद्रः सम्वत्सरः एककस्मिंश्च मासे द्वे द्वे पर्वणि ततः सर्वसंख्यया चान्द्रसंवत्सरे चतुर्विंशतिः पर्वाणि भवन्ति द्वितीयस्यापि चांद्रसम्वत्सरस्य चतुर्विंशतिः पर्वाणि भवन्ति अभिवर्द्धित सम्वत्सरस्य षडू. विंशतिः पर्वाणि तस्य त्रयोदशमासात्मकत्वात् चतुर्थस्य चांद्र सम्वत्सरस्य चतुर्विंशतिः पर्वाणि पञ्चमस्थाभिवर्द्धितसम्बत्सरस्य षड्विंशतिः पर्वाणि कारणमनन्तरमेवोक्तं तत एवमेव उक्तेनैव प्रकारेण सपुवावरेणंति पूर्वापरिगणितमिलनेन पञ्चसांवत्सरिके युगे चतुर्विशत्यधिकं पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकदिर्मया चेति ।
देखिये उपरके दोनुं पाठमें खुलासा पूर्वक प्रथम चन्द्र संवत्सर दूसरा चन्द्र संवत्सर तीसरा अभिवहित संवत्सर चौथा फिर चन्द्रसंवत्सर और पांचमा फिर अभिवर्तित संवत्सर इन पांच संवत्सरों से एक युगकी संपूर्णता लोकदर्शी केवली भगवान् ने देखी हैं कही हैं जिसमें एक चन्द्र मासका प्रमाण एकोनतीस संपूर्ण अहोरात्रि और एक अहो रात्रिके बासठ भाग करके बतीस भाग ग्रहण करनेसे २० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com