________________
. [ ३५ ] · और भी इन महाराज कृत श्रीसूर्यप्रज्ञप्ति सूत्रा वृत्तिके पृष्ठ १९१ से १९२ तक तत्पाठ
युगसंवत्सरेणमित्यादि। ता युगसंवत्सरो युगपूरकः संवत्सरपंवविधः प्रज्ञप्तस्तद्यथा। चंद्रश्चांद्रोऽभिवर्द्धितश्चांद्रोऽभिवर्द्धितश्चैव ॥ उक्तं व ॥ चंदो चंदो अभिवढिओय चंदोभिवडिओ चेव पंचतहियं युगमिणं दिढते लोक दंसीहि ॥१॥ पढम बिडयाउ चंदा तइयं अभिवढि वियाणा हि चंदेचेव चउत्यं पंचममभिवढिय जाण ॥२॥ तत्र द्वादशपौर्णमासी परावर्तीया यावता कालेन परिसनाप्तिमुपयांति तावत् कालविशेषश्चन्द्र संवत्सरः ॥ उक्तंच ॥ पुस्लिम परियहा पुण बारसमासे हवइ चंदो ॥ एकश्च पौर्णमासी परावर्त एकश्चंद्रमास स्तस्मिं चांद्रमासे रात्रि दिवसपरिमाणचिन्तायां एकोनत्रिंशदहोरात्रा द्वात्रिंशव द्वाषष्टिभागा रात्रि दिवसस्य एतद्द्वादशभिर्गुण्यते जातानि त्रीणि शतानि चतुःपञ्चा. शदधिकानि रात्रि दिवानां द्वादश च द्वाषष्टिभागा रात्रि दिवसस्य एवं परिमाणश्चान्द्रः संवत्सरः। तथा यस्मिन् संव. तसरे अधिकमास सम्भवेत् त्रयोदशचन्द्रमासा भवन्ति सोभिवद्धि तसंवत्सरः ॥ उक्तंव ॥ तेरसय चंदमासा वासो अभिवढिओय नायबो॥ एकस्मिं चंद्रमासे अहोरात्रा एकोनत्रिशद्भवन्ति द्वात्रिंशश्च द्वाषष्टिभागा अहोरात्रस्य एतच्चानन्तरमेवोक्तं। तत एष राशिस्त्रयोदशभिर्गुण्यते जातानि त्रीणि . अहोरालाशतानि ज्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य एतावदहोरात्र प्रमाणोभिवद्धि तसंवत्सर उपजायते कथमधिकमाससम्भवो येनाभिवद्धि तसंवत्सर उपजायते कियता वा कालेन सम्भवतीति उच्यते । इह युगं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com