________________
बोधातुः, वस निवास इति गणसंबंधीवाधातुःहहि पर्युषणा द्विविधा गृहिताताज्ञानभेदात् तत्रगृहिणामज्ञाता यस्या वर्षायोग्य पीठ फलकादौ प्राप्त कल्पेक्ति द्रव्य, क्षेत्र, काल, भाव, स्थापना क्रियते, साव आषापूर्णिमायो. योग्यक्षेत्राभावे तु पंच पंच दिन वृद्धया दशपर्वतिथि क्रमेण यावत् भाद्र पदसित पंच मोमेवेति । गृहि जाता तु द्विधा सांवत्सरिककृत्य. विशिष्टा गृहिज्ञातमात्रा च तत्र सांवत्सरिक कृत्यानि, “सांवत्सरिकप्रतिक्रमण १,लुचनं २, अष्टमं तपः ३, चैत्यपरिपाटी, संघक्षामणं" एतत्कृत्य विशिष्टा भाद्रपदसित पंचम्यां कालकाचार्यादेशाच्चतु या जनप्रकट कार्या, द्वितीयातु अनिवर्द्धितवर्षे चातुर्मासिदिनादारभ्य विंशत्यादिनैः वयमत्रस्थितास्म पति पृच्छता गृहस्थानां पुरो वदन्ति सातु गृहिजातमात्रय तदपि जैनटिप्पन कानुसारेण यतस्तत्र युगमध्ये पौषो युगांत च भाषाढ़ एव वर्द्धते मान्येमासाः तच्चाधुना सम्यग म ज्ञायते अतः पंचाशतेवदिनैः पर्युषणासङ्गतेति वृद्धाः ॥ __9 और श्रीतपगच्छके श्रीविनयविजयजी कृत श्रीसुख. बेाधिकावृत्तिके पृष्ठ १४६ में तथाच तत्पाठः____ अंतरावियसेकप्पह, अंतरापिचअर्वागपि कल्पते पर्युषितुं परं न कल्पते तां रात्रिं भाद्रपदशुक्ल पंचमी, "उवायणा वित्त एत्ति" अतिक्रमितं, तत्र परिसामस्त्येन उषण वमनं पर्युषणा, साद्विधा गृहस्थाता गृहस्थैर जाताच, तत्र गृहस्थैरजाता यस्यां वर्षायोग्य पीठफलकादौ प्राप्त कल्पाकद्रष्य क्षेत्र काल भाव स्थापना क्रिपते साचाषाढ़पूर्णिमायां, योग्य क्षेत्रासावेतु पंच पंच दिन वृद्धघा दशपर्व तिथि क्रमेण यावत् भाद्र पद सितपंचभ्याम्, एवं गहिचाता तु द्विधा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com