________________
५ और श्रीतपगच्छके श्रीधर्मसागरजी कृत श्रीकल्पकिरणावलीवत्तिके पष्ठ २५७ से २५८ तकका तत्पाठः--
तत्र अन्तरापिच अगपि कल्पते पर्युषितु परं न कल्पते तां रजनी भाद्रपद शुक्ल पंचमी, "उवायणा वित्तएत्ति" अतिक्रमितु, उपनिवासे इत्यागमिकाधातुः। बस निवास इति गणतंबन्धीवाधातुः । इहहि पर्युषणा द्विविधा गृहि जाताज्ञातभेदात् तत्र गृहिणामाता यस्यां, वर्षायोग्य पीठफल कादौ प्राप्त यत्नेन करपाक्तद्रव्य, क्षेत्रकालाव,स्थापनाक्रियते सा चाषाढ़पूर्णिमायां योग्यक्षेत्रासावेतु, पंच पंच दिन बद्धपा दशपर्वतिथि क्रमेण यावत् भाद्रपदसितपंचमीमेवेति गहिज्ञाता तु द्विधा माम्वत्सरिक कृत्यविशिष्टा गहिज्ञातमात्राध तत्र साम्वत्सरिक कृत्यानि, “सांवत्सरप्रतिमान्ति १च्चनं २ चाष्टमन्तपः ३ सर्वाक्तिपूजाच ४ सस्य क्षामणं मियः ५" एतकृत्य विशिष्ट भाद्रपदसितपंचम्यां कालकाचार्यादेशाचतुमिपि जनप्रकटाकार्या, द्वितीयातु अभिवर्द्धितवर्षे चातुर्मासिक दिनादारभ्य विंशत्यादिनः वयमत्रस्थितास्म इति पच्छनां गृहस्थानां पुर। बदन्ति सातु गृहिज्ञात मात्रैव, तदपि जैनटिप्पनकानुसारेण यतस्तत्र युगमध्ये पौषो युगान्ते वाषाढ़ एव वर्तुते नान्येमासाः तच्चाधुना सम्यगन ज्ञायतेन्तः पंचाशतवादिनः पर्युषणासङ्गतेति बहाः ॥
६और श्रीतपगच्छके श्रीजयविजयजी कृत श्रीकल्पदीपि का वृत्तिके पृष्ठ १३० में तत्पाठ:---
अन्तरावियसेकम्पत्ति, अन्तरापि च अर्वागपि कस्पते पर्युषितं, परंन कल्पते तां रखनी भाद्रपदातपंचमी "डवायजा वित्तएति" अतिकमित, उपनिवासे त्यागनि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com