SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४४६ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे षष्ठो वर्गः, धुर्ये धुरं वहति विपन्ने विनष्टे सति हे क्षणदाचरेन्द्र ! राज्यभारः अनूढः भभ्यैरधिष्ठितः सन् मज्जति अधो याति शत्रुभिर्विनश्यति । तस्मात् त्वया समाहितेन राज्यभारो वोढव्य इति ॥ इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येचतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमः परिच्छेदः ( वर्गः ) तथा लक्ष्य-रूपे कथानके 'विभीषण- प्रलापो' नाम अष्टादशः सर्गः ॥ १८ ॥ ऊनविंशः सर्गः - 1 इतः प्रभृति लिङमधिकृत्य विलसितमाह -- तत्र विध्यादिषु लिङ् । ततोऽन्यत्रापि दर्शयिष्यति - १५०१ - अप - मन्युस् ततो वाक्यं पौलस्त्यो राममुक्तवान्- ॥ 'अ-शोच्योऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किमू. १ अपमन्युरित्यादि - ततोऽनन्तरं पौलस्त्यो विभीषणः अपमन्युः अपगतो मन्युर्यस्य । प्रादिभ्यो धातुजस्य बहुव्रीहिर्वा चोत्तरपदलोपश्च । रामं वाक्यमुक्तवान् । देव ! किमेवमभिधत्से अशोच्य इति । यतः सनाभिः सगोत्रोऽस्तं व्रजन् विनाशं गच्छन्नशोच्योऽपि सन् किं न दुनुयाद्वियोगेन अवश्यतया किं नोपतापयेत् । निमन्त्रणे नियोगकरणे लिङ् ॥ १५०२ - तं नो देवा विधेयासुर् येन रावण वद् वयम् ॥ सपत्नांश् चा ऽधिजीयास्म, संग्रामे च मृषीमहि . २ तं न इत्यादि - युष्मद्वचनादात्मा मया स्थिरीकृतः किन्त्विदमाशंसे । तमुपायं नोऽस्माकं देवा विधेयासुः । '२३६२ । घु-मा-स्था - १६।४।६६ । ' इत्यनुवृत्तौ ' २३७४ | एर्लिङि | ६ |४| ६७ |' इत्येकारादेशः । येनोपायेन रावणवत् सपत्नान् वयमधिजीयास्म । 'उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते' इति सकर्मकता । संग्रामे च मृषीमहि । लिङश्चेति लिङः कित्त्वान्न गुणः । भार्धधातुकवान्न सलोपः । सर्वत्रैवाशिषि लिङ् ॥ १५०३ - क्रियेरंश् च दशाऽऽस्येन यथा ऽन्येना ऽपि नः कुले ॥ देवद्यञ्चो नराहारा न्यञ्चचं द्विषतां गणाः ॥ ३ ॥ क्रियेरन्नित्यादि - यथा दशास्येन नराहारा राक्षसाः देववचः देवैः सहाजन्तो गच्छन्तः क्रियेरन् कृताः । '४१८ | विष्वग्देवयोश्च - २६|३|१२|' इत्या Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy