________________
४४६ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे षष्ठो वर्गः,
धुर्ये धुरं वहति विपन्ने विनष्टे सति हे क्षणदाचरेन्द्र ! राज्यभारः अनूढः भभ्यैरधिष्ठितः सन् मज्जति अधो याति शत्रुभिर्विनश्यति । तस्मात् त्वया समाहितेन राज्यभारो वोढव्य इति ॥
इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येचतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमः परिच्छेदः ( वर्गः ) तथा लक्ष्य-रूपे कथानके 'विभीषण- प्रलापो' नाम अष्टादशः सर्गः ॥ १८ ॥
ऊनविंशः सर्गः -
1
इतः प्रभृति लिङमधिकृत्य विलसितमाह -- तत्र विध्यादिषु लिङ् । ततोऽन्यत्रापि दर्शयिष्यति -
१५०१ - अप - मन्युस् ततो वाक्यं पौलस्त्यो राममुक्तवान्- ॥ 'अ-शोच्योऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किमू. १ अपमन्युरित्यादि - ततोऽनन्तरं पौलस्त्यो विभीषणः अपमन्युः अपगतो मन्युर्यस्य । प्रादिभ्यो धातुजस्य बहुव्रीहिर्वा चोत्तरपदलोपश्च । रामं वाक्यमुक्तवान् । देव ! किमेवमभिधत्से अशोच्य इति । यतः सनाभिः सगोत्रोऽस्तं व्रजन् विनाशं गच्छन्नशोच्योऽपि सन् किं न दुनुयाद्वियोगेन अवश्यतया किं नोपतापयेत् । निमन्त्रणे नियोगकरणे लिङ् ॥
१५०२ - तं नो देवा विधेयासुर् येन रावण वद् वयम् ॥
सपत्नांश् चा ऽधिजीयास्म, संग्रामे च मृषीमहि . २
तं न इत्यादि - युष्मद्वचनादात्मा मया स्थिरीकृतः किन्त्विदमाशंसे । तमुपायं नोऽस्माकं देवा विधेयासुः । '२३६२ । घु-मा-स्था - १६।४।६६ । ' इत्यनुवृत्तौ ' २३७४ | एर्लिङि | ६ |४| ६७ |' इत्येकारादेशः । येनोपायेन रावणवत् सपत्नान् वयमधिजीयास्म । 'उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते' इति सकर्मकता । संग्रामे च मृषीमहि । लिङश्चेति लिङः कित्त्वान्न गुणः । भार्धधातुकवान्न सलोपः । सर्वत्रैवाशिषि लिङ् ॥
१५०३ - क्रियेरंश् च दशाऽऽस्येन यथा ऽन्येना ऽपि नः कुले ॥ देवद्यञ्चो नराहारा
न्यञ्चचं द्विषतां गणाः ॥ ३ ॥
क्रियेरन्नित्यादि - यथा दशास्येन नराहारा राक्षसाः देववचः देवैः सहाजन्तो गच्छन्तः क्रियेरन् कृताः । '४१८ | विष्वग्देवयोश्च - २६|३|१२|' इत्या
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com