________________
तथा लक्ष्य रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४२५ शब्दात् राक्षसेभ्योऽपि । २४३५। द्विषश्च ।३।४।११२।' इत्यनेन शाकटाय. नमते झेर्जुस् । अन्येषामद्विषन् । ५७५। क्रुध-द्रुह-1१॥४॥३७॥' इत्यादिना सम्प्रदानसंज्ञा ॥ १४०८-अधुरस् ते महा-घोरमच्योतन्नथ शोणितम् , ॥
__ समपद्यत रतन समन्तात् तेन कदमः ॥ ६२॥ अधुरन्नित्यादि-अथानन्तरं ते हताः अधुरन् घोरं रौद्रं शब्दितवन्तः। १४३३ । घुर भीमार्थशब्दयोः' । शोणितं चाश्योतत् क्षरति स्म । तेन च रक्तस्रुतेन समन्तात्सर्वतः कर्दमः समपद्यत संपन्नः । कर्मणि लङ् ॥ १४०९-गम्भीराः प्रावहन् नद्यः, समजायन्त च ह्रदाः, ॥
वृद्धं च तद् रजो ऽशाम्यत् , समवेद्यन्त च द्विषः॥ गम्भीरा इत्यादि-तेन रक्तेन वर्धिष्णुना गम्भीरा अगाधाः नद्यः प्रावहन् प्रवृत्ताः । इदास्तडागाः समजायन्त संजाताः । तच्च रजः प्रवृद्धमशाम्यत् शान्तम् । उद्गमाभावात् । उत्पन्नस्य च पतनात् रजःशमनात् । द्विषश्च समवेद्यन्त संवेद्यन्ते स्म । १८४१ । विद चेतनाख्याननिवासेषु' इति चौरादिकः। कर्मणि लङ् ॥ १४१०-ततो ऽचित्रीयता ऽस्त्रौधैर्
धनुश् चा ऽधूनयन् महत् ॥ रामः, समीहितं तस्य
नाऽचेतन् स्वे न चा ऽपरे. ॥ ६४ ॥ तत इत्यादि-ततो ऽनन्तरं रामः शस्त्रौघैरचित्रीयत आश्चर्याभूतः । ३६७५। नमो-वरिवः-३।१।१९।' इति 'चित्रङ् आश्चर्ये' । ङिस्वात्तङ् । धनुश्च महदधूनयत् विधूनितवान् । 'धूम-प्रीजोर्नुग्वक्तव्यः' । तस्य रामस्य समीहितमभिप्रेतं स्खे आत्मीयाः वानराः न च अपरे परकीया नाचेतन् न ज्ञातवन्तः ॥ १४११-छिन्नानक्षन्त भिन्नांश च समन्ताद् राम-सायकैः॥
क्रुष्टं हाहेति चा ऽशृण्वन् न च रामन्यरूपयन्.६५ छिन्नानित्यादि-रामसायकैश्छिन्नान भिन्नांश्च समन्तादेक्षन्त । हा हेति च कुष्टं शब्दमन्योन्यस्य चाशृण्वन् । न च नैव रामं न्यरूपयन् राम इति च न निश्चितवन्तः । 'रूप व्याक्रियायाम्' इति चौरादिकः ॥ १४१२-अभिनच् छत्र-संघातानाणद् वाजि-कुञ्जरम् , ॥
अपिनट् च रथाऽनीक, न चा ऽज्ञायत संचरन्.६६ अभिनदित्यादि-शत्रुसंघातानभिनत् भिन्नवान् । वाजिकुअरमाणत् सम्पिष्टवान् । '१५५७ । क्षुदिर सम्पेषणे' । स्थानीकं रथसमूहमपिनद पिष्टShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com