________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-चधों' नाम पञ्चदशः सर्गः- ३८५ वान् । स्तृणातेणौँ चङि रूपम् । '२५६६ । अत् स्मृ-दृ-स्वर-७४१९५।' इत्या. दिना अत्वम् । तांश्च भक्षयन्नपि क्रूरः नाताप्र्सीत् न तृप्तः । १२७१॥ तृप प्रीणने' पुषादिः। 'स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा' इति पक्षे सिन् । प्लवङ्गमांश्च घ्नन् हिंसन् नाश्रमत् न श्रान्तवान् । '१२८०। श्रमु तपसि खेदे च' इति खेदे पुषादित्वादङ् ॥ १२३०-न योद्धम॑शकन् केचिन् , ना ऽढौकिषत केचन, ॥
प्राणशन नासिकाभ्यांच, वक्रेण च वनौकसः. ४९ न योद्धमित्यादि-तेषां मध्ये केचिद्वनौकसो वानरा योढुं नाशकन् न शक्ता भवन् । लदित्वादङ् । केचिन्नाढौकिषत न ढौकन्ते स्म । ये तु तेन पदेन क्षिप्तास्ते नासिकाभ्यां नासिकाविवराभ्यां वक्रेण च प्राणशन् प्रनष्टाः । निःसृता इत्यर्थः । नशेः पुषादित्वादङ् । '२२८७। उपसर्गात्-८।४।१४।' इत्यादिना णत्वम्॥ १२३१-उदरे चा ऽजरन्नन्ये तस्य पाताल-सन्निभे, ॥
__ आकन्दिषुः, सखीनाह्वन् , प्रपलायिषताऽस्विदन्. उदरे चेत्यादि-अन्ये च तस्योदरे पातालसन्निभे सदृशे अजरन् जीर्णाः । '२२९१। जु-स्तम्भु-३।११५८।' इत्यादिना ऽङ् । २४०६। ऋदृशो ऽडि गुणः ३७।४।१६।' आक्रन्दिषुः आक्रन्दितवन्तः । सखीन् मित्राणि आह्वन् आहूतवन्तः । '२४१८। लिपि-सिचि-३।११५३।' इत्यादिनाङ् । प्रपलायिषत प्रपला. यन्ते स । पलायमानाश्चास्विदन् प्रस्विन्नाः। पुषादित्वादङ् ॥
युग्मम्१२३२-रक्तमश्श्योतिषुः क्षुण्णाः , क्षताश् च कपयोऽतृषन् , ॥
उपास्थायि नृपो भग्नरसौ सुग्रीवमैजिहत् ॥५१॥ रक्तमित्यादि-अन्ये क्षुण्णाः सन्तः रक्तमभ्योतिषुः श्योतन्ति स्म १२२६९। इरितो वा ।३।११५७।' इत्यङभावपक्षे रूपम् । क्षताश्च खण्डिता अतृषन् तृषन्तिम । '१३०७। जितृषा पिपासायाम् ।' पुषादित्वादङ् । नृपो रामस्तैभग्नैरुपास्थायि उपस्थापितः । अन्तर्भावितो व्यर्थः । कर्मणि चिण् । असौ रामः सुग्रीवमैजिहत् योद्धमीहां कारितवान् । ईहतेय॑न्ताञ्चङि २२४३॥ द्विर्व. चनेऽचि ।।११५९।' इति स्थानिवद्भावात् द्वितीयस्य द्विवचनम् । आट् । वृद्धिः । यो मिति वक्ष्यमाणेन योज्यम् ॥ १२३३-योद्धं सो ऽप्यरुषच्छत्रोरैरिरच् च महा-द्रुमम् ॥
तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चौग्रामुंदग्रहीत्. ५२ यो मित्यादि-सोऽपि सुग्रीवः अरुषत् क्रुध्यति स्म । १७९८। रुष रोषे' पुषादिः । शत्रोश्च द्रुममैरिरत् क्षिप्तवान् । १९४७। ईर क्षेपे' इति स्वार्थिकण्य
भ० का० ३३ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com