________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधो' नाम पञ्चदशः सर्गः-३८३ प्रहरणायेत्यर्थात् । '९२६॥ प्रोच पर्याप्तौ ।' पर्याप्तियोगे चतुर्थी न भविष्यति पर्याप्टेरविवक्षितत्वात् । अतो ऽस्मादेवंविधात् कुम्भकर्णात् युवा नृपात्मजौ मा न भैष्ट किन्तु बिभीतम् । '२२१९। माडि लुङ् ।३।३।१७५।' मध्यमपुरुषद्विवचने रूपम् । माशब्दः प्रतिषेधे॥ १२२२-नन्तं मौपेक्षिषायां च, मा न काटमिहाऽऽदरम्., ॥
_ 'अमुंमान वधिष्टै'ति रामोऽवादीत् ततः कपीन्.४१ घ्नन्तमित्यादि-तस्मात् घन्तमेनं युवां मोपेक्षिषायां मोपेक्षको भूतमित्यर्थः । इह च कुम्भकर्णे आदरं मा न काष्ट अपि तु कुरुतम् । ततो विभीषणवचनानन्तरं रामः कपीनवादीत् उक्तवान् । अमुं कुम्भकर्ण मा न वषिष्ट इति किन्तु हतेति । '२४३३॥ हनो वध लुङि ।२।४४२॥ ॥ १२२३-ते व्यरासिषुरोहन्त राक्षसं चा ऽप्यपिप्लवन्, ॥
अबभासन स्वकाःशक्तीर्, द्रुम-शैलं व्यकारिषुः.४२ त इत्यादि-ते वानराः हर्षाधरासिषुः किलकिलाशब्दं कृतवन्तः । २२८४॥ भतो हलादेः-७।२।७।' इति वृद्धिः । राक्षसं च कुम्भकर्णमाह्वन्त स्पर्धमाना आहूतवन्तः । '२४१९। आरमनेपदेष्वन्यतरस्याम् ॥३॥१॥५४॥' इति द्वेषः पक्षे अङ्। अपिप्लवन् प्लावितवन्तः। अपिः शब्दार्थे । तथा कृतवन्तः यथासौ प्लुति कर्तुमारब्धः प्लवतेय॑न्तस्य चङि सन्वत्कार्यमिति । '२५७८। नवति-शृणोति1७४१८॥' इत्यादिना अभ्यासस्येत्वम् । स्वका आत्मीयाः शक्तीरवभासन् प्रकाश. यन्ति म। भासेय॑न्तस्य चडि '२५६५। भाज-भास-७॥४॥३॥' इत्यादिना उपधाहस्वविकल्पः । दुमाश्च शैलाश्च दुमशैलम् । '९१०। जातिरप्राणिनाम् ।।४।' इत्येकवद्भावः । व्यकारिषुः तदुपरि क्षिप्तवन्तः । १५०३। कृ विक्षेपे । १२२४-ते तं व्याशिषता ऽक्षौत्सुः
पादैर् , दन्तैस् तथा ऽच्छिदन्. ।
आर्जिजत् शरभो वृक्षं,
नीलस् त्वा ऽऽदित पर्वतम् ॥ ४३ ॥ ते तमित्यादि-ते वानरास्तं राक्षसं व्याशिषत व्याप्तवन्तः । '१३४५। अशू व्याप्तौ ।' पादैश्चाक्षौत्सुः पिष्टवन्तः । '१५२७। क्षुदिर सम्पेषणे ।' दन्तैरच्छिदन छिन्दन्ति स्म । २२६९। इरितो वा ।३।११५७।' इत्यङ् । शरभो नाम कपिवृक्षमार्जिजत् ग्रहीतुं यतते स । १८५८॥ अर्ज प्रतियत्ने' इति स्वार्थिकण्यन्ताचडि '२२४३॥ द्विर्षचने ऽचि ।।१।५९।' इति स्थानिवद्रावात् '२१७६। भजादेर्दिती. यस्य ।।१।।' इति द्विवचनम् । रेफस्य '२३४६। न न्द्राः-६।१॥३॥' इति प्रतिषेधः । नीलः पर्वतमादित गृहीतवान् । '२३८९। स्था-वोरिछ ।।२।१७।' ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com