SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३०२, भट्टिकाव्ये-तृतीये प्रसन्न-काण्डे लक्षण-रूपे द्वितीयो वर्गः, संमृष्टेत्यादि-देवैः सेव्यस्यापि नन्दनस्य लक्ष्मीर्भवनैः प्रातर्विजिग्ये वि. जिता । आदौ संमृष्टरजांसि अपनीतरजांसि पश्चासिक्तानि । पूर्वापरकालसमासः । अर्चितानि पूजितानि प्रशस्तानि चारूणि शोभनानि पुष्पाणि येषु भवनेषु संमृष्टसिक्तानि च तानि भर्चितचारुपुष्पाणि चेति विशेषणसमासः। आमोदवन्ति यानि द्रव्याणि चन्दनादीनि तैः सुगन्धो भाग एकदेशो येषां तैः । गन्धस्यत्वे तदेकान्तग्रहणादित्वं न भवति । सभृङ्गैरामोदभृतस्वात् ॥ ९२०-अक्ष्णोः पतन् नील-सरोज-लोभाद् भृङ्गः करेणा ऽल्प-धिया निरस्तः ॥ ददंश ताम्राऽम्बु-रुहाऽभिसन्धिस् तृणाऽऽतुरः पाणि-तले ऽपि धृष्णुः ॥ ३६ ॥ अक्ष्णोरित्यादि-नीलसरोजलोभात् नीलकमलमेतदित्यक्ष्णोः पतन्निलीयमानो भृङ्गः अल्पधिया अल्पबुद्ध्या कयाचित् करेण निरस्तः क्षिप्तः सन् तानाम्बुरुहाभिसन्धिः रक्तपद्ममेतदित्यभिसन्धिरभिप्रायो यस्य भृङ्गस्य स धृष्णुः प्रगल्भः पाणितले ऽपि ददंश दृष्टवान् । तामित्यर्थात् ॥ ९२१-विलोलन्तां चक्षुषि हस्त-वेपथु भ्रुवोर् विभङ्गं स्तन-युग्म-वल्गितम् ॥ विभूषणानां वणितं च षट्-पदो गुरुर् यथा नृत्य-विधौ समादधे.॥ ३७॥ विलोलतामित्यादि-यथा गुरुनृत्याचार्यों नृत्यकर्मणि कस्याश्चिच्चक्षुषि विलोलतां चलता हस्तवेपथु हस्तकम्पं भ्रुवोर्विभङ्गं नतोन्नति स्तनयुग्मवलितं प्रचलितं भूषणानां कणितं शिञ्जितं जनयति, तद् दृष्ट्वा षट्पदो ऽपि तत्समा. दधे विहितवान् ॥ ९२२-अथा ऽनुकूलान कुल-धर्म-संपदो विधाय वेशान् सु-दिवः पुरी-जनः ॥ प्रबोध-काले शत-मन्यु-विद्विषः प्रचक्रमे राज-निकेतनं प्रति. ॥ ३८॥ अथेत्यादि-अथानन्तरं पुरीजनो लङ्कानिवासिजनः प्रतिदिनमवाप्तकल्याणत्वात् सुदिवः । ८६०। सुप्रात-५।४।१३०।' इत्यादिना समासान्तनिपातनम् । १-भत्र 'तृष्णाऽऽतुरः' इति पाठो युक्त इति भाति । तेन हि · ताम्राम्बुरुहाभिसंधित्वात् मकरन्दतृष्णया पीडित इति सरलार्थः प्रतिपद्यते । यथास्थितपाठपक्षे तु सूक्ष्मत्वात्तृणसदृशमृणालतन्तुष्वातुर: सस्पृह इति कथंचिदुन्नेयम् ।. . . . . . . . Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy