SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २३१ अरासिषुरित्यादि-च्युतोत्साहाः निरुत्साहाः अरासिषुः मृताः स्म इति शब्दितवन्तः । यतः प्रियासवः प्रियप्राणाः । कपेः संबन्धिनो नादादत्रासिषुः त्रस्ताः । उभयत्रापि '२२६८। नेटि ७।२।४।' इति प्रतिषिद्धोऽतो हलादेरिति विकल्पः॥ इति सिचिवृक्ष्यधिकारः ॥ इत इप्रतिषेधमधिकृत्याह६८५-मायानामीश्वरास ते ऽपि शस्त्र-हस्ता रथैः कपिम् ॥ प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः ॥ १२॥ मायानामित्यादि-अथानन्तरं राक्षसा ये दिशो गताः ते कपि हन्तुं पुनः प्रत्याववृतिरे प्रतिनिवृत्ताः।मायानामीश्वराः प्रभवः । ३१५५। स्थेश-३।२।१७५।' इति वरच् । २९८१। नेवशि कृति ।७।२।८।' इति नेट् । आर्धधातुकेत्यादिना प्राप्त. स्वात् । रथैस्तत्र गताः सन्तः । शस्त्रहस्ताः शस्त्राणि हस्तेषु येषामिति । हनि-कुशेत्यादिना रमेरौणादिकः क्थन् । रथाः । अमि-चमीत्यादिना शसेरौणादिकस्नन् । हसि-मृग्व-ञ्चेत्यादिना हसेस्तन् । तयोस्तितुत्रेत्यादिना इप्रतिषेधः । हन्तव्या मारुतेरिति हनूमतो वधाहर्हाः । '६२९। कृत्यानां कर्तरि वा ।२।३१७१।' इति षष्ठी। '२२४६। एकाचः-७।२।१०।' इत्यादिना इट्प्रतिषेधः । हन्तेर्नमान्तेष्वनिटत्वात् ॥ ६८६-तांश् चेतव्यान् क्षितौ श्रित्वा वानरस् तोरणं युतान् ॥ जधानाऽऽधूय परिषं विजिघृक्षून समागतान्. ॥ १३ ॥ तानित्यादि-समुदिता एकस्यामेव वेलायां मया हन्तव्या इति वानरस्तोरणमाश्रितवान् । स तोरणं श्रित्वा तान् राक्षसान विजिघृक्षून विग्रहीतुमिच्छून् । युतान् समुदितान् । समागतान् ढौकितान् । क्षितौ पृथिव्यां चेतव्यान् पुञ्जीकर्तव्यान् जघान हतवान् ।परिघमाधूय परिभ्राम्य । तत्र चेतव्यानिति '२२४६। एकाचः-७।२१०।' इतीदप्रतिषेधः। क्षिताविति ३३१३। क्तिच्-क्तौ च संज्ञायाम् ।३।३।१७४।' इति क्तिच् । ३१६३। ति-तु-तत्र-७।२।९।' इत्यादिना इप्रतिषेधः । श्रित्वा युता. निति (२३८१॥ युकः किति ।।२।११।' इति इप्रतिषेधः । विजिघृक्षूनिति २६१०। सनि ग्रह-गुहोश्च ।७।२।१२।' इति । तत्र '२६०९। रुद-विद-1१।२।। इति सनः कित्त्वं '२४१२। महि-ज्या-६॥१६॥' इति संप्रसारणं ढस्व-कत्व-षत्वानि ॥ ६८७-संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः ॥ रावणाऽन्तिकमाजग्मुर् हत-शेषा निशा-चराः ॥१४॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy