________________
तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका-भङ्गो नामाष्टमः सर्गः-२२५ ६६२-रावणस्यैह रोक्ष्यन्ति कपयो भीम-विक्रमाः,॥
धृत्या नाथस्व वैदेहि !, मन्योरुजासयाऽऽत्मनः.१२० रावणस्येत्यादि-इह लङ्कायां कपयो भीमविक्रमाः असह्यपराक्रमाः रावणस्य रोक्ष्यन्ति सरोगं रावणं करिष्यन्ति । भीमविक्रमा इति गुणप्रधानो निर्देशः । ततश्च विक्रमे रुजः भावकर्तृकत्वात् ६१५। रुजार्थानां भाववचनानामज्वरेः १२।३।५४।' इति षष्ठी । अतो हे वैदेहि ! इत्या नाथस्व आशंसस्त्र । धृति लभस्वेत्यर्थः । ६१६। आशिषि नाथः ।२।३३५५।' इति कर्मणि षष्ठी । आशिषि . नाथ इत्युपसंख्यानात्तङ्। मन्योरजासयात्मनो मन्युं नाशय । १४५१। जसु हिंसायां ताडने।' चौरादिकस्य हिंसार्थत्वात्तेन '६१७। जासि-निप्रहण-१२।३।५६।' इति कर्मणि षष्ठी ॥ ६६३-राक्षसानां मयि गते रामः प्रणिहनिष्यति ॥
प्राणानामपणिष्टाऽयं रावणस् त्वामिहानयन्.॥१२॥ राक्षसानामित्यादि-मयि गते रामो राक्षसानां प्रणिहनिष्यति राक्षसान् मारयिष्यति । पूर्ववत् कर्मणि षष्ठी । निग्रहण इति संघातविगृहीतविपर्यस्तग्रह. णमित्युक्तम् । '२२८५। नेर्गद-1८।४।१७।' इत्यादिना णत्वम् । किंच प्राणाना. ‘मपणिष्टायमिति अयं रावणस्त्वामिहानयन् प्राणानपणिष्ट विक्रीतवान् । '६१८॥
व्यवहृ-पणोः समर्थयोः ।।३।५७।' इति षष्ठी । 'प्राणानामपणायिष्ट' इति : पाठान्तरम् । तदयुक्तं, स्तुत्यर्थस्य पणेस्तत्र ग्रहणात् '२३०३ । गुपूधूप-३।२८।' .इत्यादिना आयप्रत्ययो न भवति ॥ ६६४-अदेवीद् बन्धु-भोगानां, प्रादेवीदात्म-संपदम् , ॥
शत-कृत्वस् तवैकस्याः स्मरत्यह्नो रघूत्तमः ॥ १२२ ॥ अदेवीदित्यादि-न केवलं प्राणानपणिष्ट बन्धुभोगानामदेवीत् बन्धुभो. गान् विक्रीतवान् । '६१९१ दिवस्तदर्थस्य ।२।३।५४।' इति षष्ठी। दिवो व्यव. हारार्थत्वात् । प्रादेवीदात्मसंपदं विक्रीतवान् । '६२०। विभाषोपसर्गे ।२।३।५९।' इति पक्षे द्वितीया । प्रशन्देन युक्तस्वात् । रामानुरागं पुनर्दर्शयन्नाह । शतकृत्व इति बहुत्योपलक्षणार्थम् । २०८५। क्रियाभ्यावृत्तिगणने कृत्वसुच् ।५।४।१७।' तवैकस्याहो रघूत्तमः स्मरति । '६१३॥ अधीगर्थ-।२।३।५२।' इति षष्ठी । अह्न इति एकस्मिन्नप्यह्नि । '६२२। कृत्वोऽर्थप्रयोगे काले ऽधिकरणे ।।३।६।' इति षष्ठी ॥
एवं तामाश्वास्य संदेशं दापयितुमाह६६५-तोपशायिका यावद् राक्षस्यश् चेतयन्ति न, ॥
प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि ! १२३ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
इति बनतीया । प्रशद विक्रीतवान् । ' इति पहीर बन्धुभो.