________________
२२० भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः,
तृणायेत्यादि - भथानन्तरं राक्षसीर्वदन्ती: त्रिजटा रावणस्वसा भवदत् उक्तवती । तृणाय मत्वा तृणमिव संगणय्य । '५८४। मन्यकर्मण्यनादरे - 1२।३।१७।' इति चतुर्थी । तत्र 'कुत्सितग्रहणं कर्तव्यम्' इत्युक्तम् । इह मा भूत् तृणं मत्वेति । किमवदत् आत्मानं हत मारयत । दुर्वृत्ताः दुराचाराः । स्वमांसैः कुरुताशनमिति करणे तृतीया ॥
किमर्थमेवमाहेत्याह
६४२ - अद्य सीता मया दृष्टा सूर्य चन्द्रमसा सह ॥
स्वमे स्पृशन्ती मध्येन तनुः श्यामा सुलोचना ॥ १०० अद्येत्यादि - स्वमे मया अद्य सीता दृष्टा । कर्तरि तृतीया । सूर्यं स्पृशन्ती चन्द्रमसा सह । सहयोगे तृतीया । सूर्याचन्द्रमसाविति रामलक्ष्मणाविति भावः । मध्येन तनुः तन्वी । '५६६ ॥ इत्थंभूतलक्षणे | २|३|२१|' तृतीया ५०२ | वोतो गुणवचनात् |४|१|४४|' इति ङीबभावपक्षे रूपम् । श्यामा वर्णेन । सुलोचना शोभननेत्रा ॥
६४३ – तास् तया तर्जिताः सर्वा मुखैर् भीमा यथाऽऽगतम् ॥
ययुः सुषुप्सवसू तल्पं भीमैर् वचन कर्मभिः ॥ १०१ ॥
←
ता इत्यादि - ता राक्षस्य स्तया त्रिजटया तर्जिता भत्सिताः । सुषुप्सवः स्वमिच्छवस्तरूपं शयनीयं ययुर्गताः । यथागतं यतो यतस्तरुपादुत्थाय गताः । ६० ६१। यथाऽसादृश्ये ।२।१।७।' इति वीप्सायामव्ययीभावः । मुखैर्भीमा रौद्राः मुखानां विकृतत्वात् । '५६५ | येनाङ्गविकारः | २|३| २०|' इति तृतीया । भीमै - र्वचनकर्मभिः उपलक्षिताः । इत्थंभूते तृतीया ॥
६४४ - गतासु तासु मैथिल्या संजानानो ऽनिलाऽऽत्मजः ॥
आयातेन दशाऽऽस्यस्य संस्थितो ऽन्तर्हितश् चिरम् ॥ गतास्वित्यादि - तासु राक्षसीषु गतासु । अनिलात्मजो हनूमान् 'रामसंकथां प्रास्तावीत्' इति वक्ष्यमाणेन संबन्धः । मैथिल्या संजानानः इयं सेत्यवगच्छन् । '५६७। संज्ञो ऽन्यतरस्याम् | २|३|२२|' इति कर्मणि तृतीया । '२७१९१ सं प्रतिभ्याम् | १|३|४६ |' इति तङ् । दशास्यस्यायातेनागमनेन हेतुना चिरमन्तर्हितो निलीनः स्थितः । '५६८। हेतौ | २|३|२३|' इति तृतीया ॥ ६४५ - ऋणाद् बद्ध इवन्मुक्तो वियोगेन ऋतु - द्विषः ॥
हेतोर् बोधस्य मैथिल्याः प्रास्तावीद् राम-संकधाम्. ॥ ऋणादित्यादि - ऋणाद्धेतोर्बद्ध इवोन्मुक्तो यथा स्थानान्तरं गतवान् । '६०१ | अकर्तर्वृणे - | २|३|२४|' इति पञ्चमी । ऋणस्याकर्तृहेतुत्वात् । ऋणेन बन्धित इवेति नोक्तम् । अप्रयोजक कर्तृत्वाहणस्य | उन्मुक्तः क्रतुद्विषो रावणस्य वियोगेन विश्लेषेण | '६०२। विभाषा गुणे स्त्रियाम् । २२२५१' इति पक्षे तृतीShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com