________________
१३८ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
-
क्षामाम॑ञ्जन-पिण्डा॒ऽऽभा दण्डिनी मैजिना ssस्तराम् ॥ ६० ॥
वसानामित्यादि - वसानां परिदधानां वल्कले त्वचौ । विपूयैर्मुक्षैः कृतमेखलां कृतकटिसूत्राम् । यद्यपि विपूर्वस्य पवतेर्विपूय इत्यादिना मुझे निपातितं, तथापि मुञ्जानामनुपहतत्वं ज्ञापयितुं विपूयैरिति विशेषणं, पवित्रैरित्यर्थः । मुञ्जशब्दस्तदानीं सामान्यमाह । विपूयैरित्युक्ते मुरित्युपादानमनर्थकम् । एवं कृत्वा पाठान्तरमुच्यते वसानां वल्कले शुद्धे विपूयैरिति । क्षामः कृशाम् । '३०३१। क्षायो मः | ८|२/५३ |' इति निष्ठामत्वम् । अञ्जनपिण्डस्येवाभा यस्या अस्तीति तां कृष्णाम् । दण्डिनीं गृहीतदण्डाम् । आस्तीर्यत इति आस्तरः *३२३२| ऋदोरप् | ३ | ३ |५७ |' अजिनमास्तर उत्तरासङ्गो यस्यास्तामजिनास्तराम् ॥ ३५२ - प्रगृह्य-पद-वत् साध्वीं स्पष्ट रूपाम विक्रियाम् ॥
अ-गृह्यां वीत-काम-त्वाद् देव गृह्याम - निन्दिताम् ६१ प्रगृह्येत्यादि - अविक्रियामजातविकारां अत एव स्पष्टरूपाम् । एवं च साध्वीं साधुचरिताम् । किमिव प्रगृह्यपदवत् । यस्य पदस्य प्रगृह्यसंज्ञा तत् पदं प्रगृह्यम् । '२८६९ । प्रत्यपिभ्यां ग्रहेः | ३|१|११८ | ' इत्यनुवृत्तौ '२८७० | पदास्वैरि - |३|१|११९ । ' इत्यादिना प्रपूर्वाग्रहेः पदे ऽभिधेये क्यप् । यथा तत्पदमविकाररूपत्वात् स्पष्टं साधु च । '९० । लुतप्रगृह्या अचि - | ६|१|१२५ ।' इति प्रकृ• तिभावेन स्वरसन्ध्यभावादित्यर्थः । कथमजातविक्रियेति चेदाह अगृह्यां महेरस्वैरविषये क्यप् । गृह्या अस्वैरिणी अस्वतन्त्रा न भवतीत्यगृह्या । कस्मात् । वीतकामत्वात् । वीतरागा हि स्वतन्त्रा भवन्ति । देवगृह्याममरपक्षाम् । पक्षविषये क्यप् । एवं चानिन्दितामगर्हिताम् ॥
३५३ - धर्म - कृत्य - रतां नित्यमे वृष्य-फल- भोजनाम् ॥
दृष्ट्वा ताम॑मु॒चद् रामो यु॒ग्या॒ऽऽयात इव श्रमम्. ॥६२॥
धर्मकृत्यर तामित्यादि - पुण्यकर्मरतां नित्यम् । अवृष्यफलभोजनाम् । अवृष्याणीन्द्रियाविकारनिमित्तानि फलानि भोजनं यस्याः । २८७१ | विभाषा कृ-वृषोः | ३|१|२०|' इति क्यप् । दृष्ट्वा तां तथाविधाम् । श्रमममुचत् मुक्तवान् । तद्दर्शनाह्लादित्वात् । युग्यायात इव वाहनं प्राप्त इव क्यप् । '२८७३ | युग्यं च पत्रे | ३|१|१२१ |' इति निपातितम् ॥
३५४ - स तामूचे ऽथ - ' कच्चित् त्वम॑मावास्या - समन्वये ॥
पितॄणां कुरुषे कार्यम - पाक्यैः स्वादुभिः फलैः ॥६३॥
"
स इत्यादि - अथानन्तरं त्यक्तश्रमः स रामः तां शबरीमूचे उक्तवान् । कच्चित्वं किं त्वं पितॄणां कुरुषे कार्यम् । क्यबभावपक्षे '२८७२। ऋ- हलोर्ण्यत् ।
१ - ' ७५४ । अजिनं चर्म कृत्तिः स्त्री ।' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com