________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १३५ कवचनस्य ४०६। ते-मयावेकवचनस्य ॥१॥२२॥' इति ते आदेशः । क्रियायोगे चतुर्थी । कथनीयमाह-रावणेन सुरारिणा हृता सीता लङ्का नीता ॥
वैदेही प्राप्या कथमिति यमुपायं पृष्टवान् तं कथयन्नाह३४१-ऋष्यमूके ऽनवद्यो ऽस्ति पण्य-भ्रातृ-वधः कपिः॥ . . सुग्रीवो नाम, वर्यो ऽसौ भवता चारु-विक्रमः ॥५०॥
ऋष्यमूक इत्यादि-ऋष्यमूकपर्वते सुग्रीवो नाम कपिः चारुविक्रमो महा. पराक्रमोऽस्ति । असौ भवता वों वरणीयः प्रार्थनीयः १९९५। वर ईप्सायाम्' इति चौरादिकात्स्वार्थिकण्यन्तात् २८४२। अचो यत् ।३।११९७।' यद्वा २८४९। अवद्य-पण्य-३।११०॥' इत्यत्र वृडो वर्षेति स्त्रियामनिरोधे अप्रतिबन्धे निपातितत्वात् । सततप्रवर्तिनी अनिरोध्या वर्या प्रीतिर्यस्येत्यर्शभाद्यच् । स च भवता सह वर्यः प्रीतिमान् समानव्यसनत्वात् । यतः पण्यभ्रातृवधः सः पण्यो विक्रेतव्यो भ्रातुलिनो वधो येन । यद्येवं तदा कथं मया पापीयान् वर्य इत्यत आह–अनवद्यः अगहणीयः। दारापहारित्वेन आततायिनो भ्रातु. वैधेन निर्दोषत्वादिति भावः॥ ३४२-तेन वह्येन हन्तासि त्वमयं पुरुषाऽशिनाम् ॥
राक्षसं क्रूर-कर्माणं शंकारिं दूर-वासिनम् ॥५१॥ तेनेत्यादि-तेन सुग्रीवेण त्वं राक्षसं हन्तासि निहनिष्यसि । वह्येन वहत्यमिप्रेतमनेनेति २०५०। वयं करणम् ॥३॥॥१०२।' इति यत् । कीदृशमय खामिनम् । पुरुषाशिनां राक्षसानाम् । '२०५१॥ अर्यः स्वामि-वैश्ययोः ।३।। १०३।' इति यन्निपात्यते । क्रूरकर्माणं पापाचारं शकारि रावणम् । यद्येवमहमेव हन्तुं समर्थ इत्यभिप्रायेणाह-दूरवासिनं समुद्रान्तरितवासित्वात् एकाकिना हन्तुं न शक्यत इति भावः ॥
यद्यनवद्यस्तदा कथमस्य पण्यो भ्रातृवध इत्याह३४३-आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः॥
वृषो यथोपसर्याया गोष्ठे गोर् दण्ड-ताडितः ॥५२॥ . आस्ते इत्यादि-वालिना हृतायाः कान्तायाः स्मरन्नास्ते । कोऽन्यः सम्भवेत् यस्तं हत्वा त्वया मां योक्ष्यते, '६१३। अधीग्-१२।३।५२।' इति कर्मणि षष्ठी । कस्येव । वृषो यथा उपसर्याया आसन्नगर्भकालायाः गोः स्मरन् गोष्ठे
१-११०० । कुपूय-कुत्सिताऽवद्य-खेट-गाऽणकाः समाः । २-४७। इन्द्रो मरुत्वान् मघवा बिडोजाः पाकशासनः ॥ वृद्धश्रवाः सुनासीरः पुरुहूतः पुरंदरः । जिष्णुर् लेखर्षभः शक्रः शतमन्युर् दिवस्पतिः ॥' ३–९५६। काल्योपसर्या प्रजने ।' इति सर्वत्र ना० अ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com