________________
तथा लक्ष्य रूपे कथानके राम प्रवासो नाम पञ्चमः सर्गः -
११९
भिप्रायाभावाभावेऽनुप्रयोगे तङ् न भवति । सुरांश्च पश्यतो युद्धं जटायुः पिप्राय श्रीणितवान् । शत्रुत्रासनं सीतात्याजनं च देवानां प्रीतेः कारणम् ॥
२८८ - अ- सीतो रावणः कासांचक्रे शस्त्रैर् निराकुलः, ॥
भूयस् तं भेदिकांचक्रे नख-तुण्डाऽऽयुधः खं गः . १०५
असीत इत्यादि - असीतः परित्यक्तसीतो रावणः आकाशस्थः कासांचक्रे कुत्सितमभिहितवान् । एह्येहीति विहगाधिपेति । '६६६ । कारूँ शब्दकुत्सायाम्' इत्यनुदात्तेत् । '२३८६ । कास् | ३|१|३५|' इत्यादिना आम् । शस्त्रैः । इत्थम्भूते तृतीया । निराकुलः पूर्व बाहुभिः सीताग्रहणे व्याकुलत्वात् । भूयः पुनरपि । खगः पक्षी । डप्रकरणे ' ३०११। अन्येष्वपि दृश्यते | ३ |२| १०१ |' इति वचनात् गमेर्डः । तं निशाचरं बेभिदांचक्रे । अत्यर्थ भिन्नवान् । बेभिद्यतेर्यङन्तादाम् । नख-तुण्डान्येवायुधानि यस्य ॥
I
1
२८९-हन्तुं क्रोध-वशाद'हांचक्राते तौ परस्परम् ॥
नवा पायांच विरे दयांचक्रे न राक्षसः ॥१०६॥
1
1
हन्तुमित्यादि - तौ पक्षि- रावणौ क्रोधवशात् क्रोधाधीनतया परस्परमन्योन्यं हन्तुमीहांचक्राते चेष्टां कृतवन्तौ । '२२३७ | इजादे : - | ३|१|३६|' इत्यादिना आम् । विः पक्षी । जनि घसिभ्यामित्यधिकृत्य 'वेजो डिच' इत्यौणादिक इक् । न वा नैव । वाशब्द एवार्थे । पलायांचक्रे पलायितः । '२३२६ । उपसर्गस्वायतौ |८|२|१९' इति लत्वम् । राक्षसश्च न दयांचक्रे न दयतेस्म । पक्षिणं खल्वहं कथं व्यापादयामीति । उभयत्रापि '२३२४ | दयायासश्च । ||३|१|३७|' इत्याम् ॥
२९० - उपासांचक्रिरे द्रष्टुं देव - गन्धर्व - किन्नराः, ॥
छलेन पक्षौ लोलूयांचक्रे क्रव्यात् पतत्रिणः ॥ १०७॥
उपेत्यादि - देवगन्धर्वकिन्नरा द्रष्टुं युद्धं द्रक्ष्याम इति उपासांचक्रिरे उपगताः । पूर्ववदाम् । क्रव्याद् रावणः । क्रव्यं मांसमत्तीति क्रव्यात् । ' २९७७॥ दोऽनन्ने | ३|२|६८|' इति विद । पतत्रिणः पक्षिणः पक्षौ लोलूयांचक्रे अत्यर्थ लूनवान् । यङ्प्रत्ययान्तत्वादाम् । छलेन मायया प्रसह्य जेतुं न शक्यत इति । भल्लेनेति पाठान्तरम् ॥
१ - १२२५। शराऽर्क -विहगाः खगाः ।' २ - ५३३ । पतत्रि - पत्रि- पतग- पतत्-पत्ररथाऽण्डजाः। नगौको वाजि-विकिर-वि-विष्किर- पतत्रयः ॥ ३ – '६७ | राक्षसः कौणपः क्रव्यात्
क्रव्यादोsस्रप आशरः ।' इति सर्वत्र ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com